Book Title: Jayodaya Mahakavya Purvardha
Author(s): Bhuramal Shastri
Publisher: Digambar Jain Samiti evam Sakal Digambar Jain Samaj

View full book text
Previous | Next

Page 647
________________ ६२४ जयोदय-महाकाव्यम् [७-८ विकसन्तीति । ये च पथिकाः पावचारिणस्ते पथि गमनविषये कामनामया अभिलाषवन्तस्तदानीं भेरिकां भेरीशब्दं श्रुत्वा विकसन्ति स्म, प्रसन्नतामन्वभवन् । एवं तदानीं मध्यक कटिप्रदेशं कन्ति स्म । हि यतः कार्ये मनागपि विलम्बनं न हस्त्विति विचार्येत्यर्थः ।। ६ ॥ सुवधूमियमस्ति सत्सती न परः स्प्रष्टुमिमामिहार्हति । सुरथ स्वयमध्यरूरुहन्निति स प्रांशुतरं सुखाशयः ॥७॥ सुवधूमिति । इयं सत्मती समीचीना साध्वी वर्तते, अत इमामिह परः कोऽपि स्प्रष्टुमालिङ्गितु नाहंति किल । इति स महाशयः सुखाशयः सुखमस्त्वित्यभिप्रायवान् सुवधू प्रांशुतरमत्युन्नतं सुरथं स्वयमेवाध्यहरुहत् । अधियागादिप् ।। ७ ॥ नहि पीडनभीरुदोर्युगात्स्खलतात्स्निग्धतनुः प्रियादियम् । स्मर आशुमतिश्चकार तामिति रोमाञ्चभरेण कर्कशौ ।।८।। नहीति । इयं स्निग्धतनुः श्लक्ष्णशरीरा पोडनेन हेतुना भीर दोयुगं वाहुद्वयं यस्य तस्मात्तथाभूतात् प्रियान्न स्खलतादपसरतु इति किल विचार्य आशुमतिः शोघ्रविचारकारी स्मरः कामस्तौ द्वौ रोमाञ्चानां भरेण समूहेन कर्कशी चकार ॥८॥ अन्वय : भरिकां विनिशम्य तदानीं पथिकामनामया पथिकाः मध्यकं कशन्ति स्म विकशन्ति (स्म च) कार्य मनाग्विलम्बनं न हि अस्तु । अर्थ : जो पैदल चलनेवाले लोग थे वे मार्गमें चलनेके उत्साहसे गमनकी भेरीको सुनकर उत्साहित हो उठे और अपनी पनी कमर बाँधने लगे। सो ठोक ही है कि करने याग्य कार्यमें विलम्ब करना अच्छा नहीं होता अन्वय : इयं सत्सती अस्ति, इह परः इमां स्प्रष्टुम् न अर्हति, इति सुखाशयः स स्वयं सुबधूम् प्रांशुतरं सुरथं अध्यरूरुहन् । अर्थ : अब यह सुलोचना तो महासती हैं, दूसरा कोई इसे छूनेका अधिकारी नहीं है ऐसा सोचकर उसको तो स्वयं जयकुमारने ही उत्तम उच्च रथपर बैठाया ॥७॥ अन्वय : पीडनभीरूदोर्युगात् प्रियात् इयं स्निग्धतनुः न हि स्खलतात् इति आशुमतिः स्मरः तो रोमाञ्चभरेण कर्कशौ चकार । अर्थ : तब रथमें बैठाते समय सुलोचनाको किसी प्रकारका कष्ट न हो इस विचारसे ढीली जयकुमारकी दोनों बाहोंसे चिकने गाववाली सुलोचना कहीं खिसक नहीं पड़े, इसलिए शीघ्र विचार करनेवाले कामदेवने उन दोनोंको Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690