Book Title: Jayodaya Mahakavya Purvardha
Author(s): Bhuramal Shastri
Publisher: Digambar Jain Samiti evam Sakal Digambar Jain Samaj

View full book text
Previous | Next

Page 634
________________ १२६-१२७ ] द्वादशः सर्गः ६११ नेभ्यो रोचत इति, पक्षे, लवणातिगतं मण्डकं नाम भोज्यपदार्थोऽयं नीरसत्वान्न खाद्यत इत्यर्थः ।। १२५ ॥ मसुरोचितमाह्वयामि बाले सरसं व्यञ्जनमत्र भुक्तिकाले 1 मधुरं रसतात् पयोधराङ्कमधुना हारमिमं न किं कलाङ्क १ ।। १२६ ।। ? मसुरोचितमिति । हे बाले, अहमत्र भुक्तिकाले भोजनसमये सुरतावसरे वा, मसुरो नाम दिलान्नभेदः, पक्षे मसुरा नाम पण्याङ्गना, तदुचितं सरसं व्यञ्जनं शाकपदार्थ सूपम्, पक्षे व्यञ्जनं कोमलाङ्गमाह्वयामि इति निगदिते सति तयोक्तम्, यत्किल हे कलाङ्क, हे कलाकलित, अधुना, इमं तव समक्षगतमस्माकमित्यर्थः । पयो दुग्धं दधातीति पयोधरोऽङ्कः स्थानं यस्य तं मधुरमाहारं क्षोरान्नं, पक्ष, पयोधरयोः स्तनयोर्मध्येऽङ्कः स्थानं यस्य तं मधुरं हारं नामाभूषणं किं न रसतादिति यावत् ॥ १२६ ॥ उपपीडतोऽस्मि तन्वि भावादनुभूष्णुस्तवकाम्रकाग्रतां वा । वत वीक्षत चूषणेन भागिन्निति सा प्राह च चूतदा शुभाङ्गी ।। १२७ ।। 9 उपपीडत इति । हे तन्वि सूक्ष्माङ्गि, तवैव तवके ये आत्रे नाम फलेऽर्थात् स्तनौ तयोः कान्तां सरसतां भावादुत्कण्ठापरिणामाद् उत्पीडनतः सजोषमालिङ्गनतोऽनुभूष्णुरस्मि, अनुभवकर्ता भवामीत्युक्ते सति सा शुभाङ्गी शोभनशरीरा, चूतवाऽऽम्रदायिनी प्राह जगाद -- यत्किल हे भागिन्, भाग्यशालिन्, चूषणेनैव वीक्षते किन्नु मिष्टं किमुताम्लमिति समास्वादनेनैव पश्य, यद्वा यथोपमर्दनं वाञ्छसि स्तनयोस्तथा तद्दुग्धपानेनापि वीक्षत, अहं तव मातुः सवया सम्भवामि इत्यभिप्रायः । वतेति खेदे ॥ १२७ ॥ us (आभूषण और भोजन) अधिक लवणवाला है तो हम लोग उसे कैसे खावें ।। १२५ ।। अन्वय : (हे) बाले अत्र भुक्तिकाले मसुरोचितम् सरसं व्यञ्जनं आह्वयामि । ( है ) कलाङ्क मधुरं पयोधराङ्कं इमं अधुना हारम् किं न रसतात् । अर्थ : एक बाराती बोला - हे बाले ; मैं मसूरकी दाल चाहता हूँ उसके उत्तर में वह बोली कि दूधवाली खीर खाओ जो कि मधुर है । यहाँ पर श्लेष है कि बारातीने मसुराका अर्थ वेश्या किया, किन्तु दासीने उत्तर दिया कि उसे क्या चाहते हो, हमारे स्तनोंकी ओर देखो ।। १२६ ।। अन्वय : ( है ) तन्वि तवकाम्रकाम्रताम् वा भावात् उपपीडनतः अनुभूष्णुः अस्मि सा चूतदा शुभाङ्गी च प्राह (हे) भागिन् चूषणेन च वीक्षत इति । अर्थ : जो स्त्री आम परोस रही थी उसे कि तुम्हारे आमोंको मैं दबाकर देख लूँ कि ये Jain Education International देखकर कोई बाराती कहने लगा कैसे कोमल हैं इस पर वह बोली For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690