Book Title: Jayodaya Mahakavya Purvardha
Author(s): Bhuramal Shastri
Publisher: Digambar Jain Samiti evam Sakal Digambar Jain Samaj

View full book text
Previous | Next

Page 635
________________ ६१२ जयोदय-महाकाव्यम् [१२८-१३० किं पश्यस्ययि संरसरेऽपि न किं नो रोचकं व्यञ्जनम् । तन्वीदं लवणाधिकं खलु तृषाकारीति नो रोचकम् ।।१२८॥ तस्मात्सम्प्रति सर्वतोमुखमहं याचे पिपासाकुलः । सात्राभूत् स्मितवारिमुक पुनरितः स्वेदेन स व्याकुलः ।।१२९।। कि पश्यसीति । अयि महाशय, किं पश्यसि, नोऽस्माकं रोचकं रुचिकरं व्यञ्जनं शाकावि, यद्वा, अवयवं स्तनादि च किन्न संरसेरपि तु रसत्वेव, इति कयाचिद् प्रेयंमाणो जन्यजनः प्राह-हे तन्वि, तवेदं व्यञ्जनं लवणाधिकं लवणपूर्णमित्यत एव तृषाकारि पिपासादायकमस्ति, नो किन्तु रोचकं रञ्जकं किञ्च लवणाधिकं कान्तिपरिपूर्णमत एव तृषाकारि, अभिलाषाकारितया नोऽस्माकं रजकमस्ति । तस्मात्कारणात् सम्प्रति पिपासाकुलोऽहं सर्वतोमुखं जलम्, अच्चि सर्वभावेन तव मुखं याचे वाञ्छामि, इति श्रुत्वात्र सा स्मितमेव वारि मुञ्चतीति स्मितवारिमुगभूत् । ज्योत्स्नासमुदयो यदा स्यात् स एवावयोः सङ्केतकालो भवेदिति स्मितचेष्टया व्यज्यते । तेन च स जन्यजनः स्वेदेन व्याकुलो बभूव ॥ १२८-१२९ ॥ मालत्याः शाकमुदीक्षेऽहमेवं श्रुत्वाऽऽहान्या खिन्न ? वेशवारखचितं खलु रम्भा व्यञ्जनं ननु विलोकय किन्न ॥१३०॥ मालत्या इति । अहं मालत्या अग्निशिखायाः शाकमुदीक्षे, अर्थान्मालत्या युवत्याः कि चूस कर ही देख लो न ? भाव यह है कि वह तो उसे पत्नी रूपमें बनाना चाहता है किन्तु वह उसे माताका भाव प्रकट कर निरुत्तर कर देती है ॥१२७।। अन्वय : अयि किं पश्यसि नो रोचकं व्यञ्जनम् संरसेः अपि किं न (हे) तन्वि, इदं खलु लवणाधिकं तृषाकारि इति नो रञ्जनम् । तस्मात् अहं सम्प्रति पिपासाकुलः सर्वतोमुखं याचे अत्र सा स्मितवारिमुक् अभूत् इतः पुनः स स्वेदेन व्याकुलः । ___अर्थ : कोई स्त्री बोली कि हे भव्य; देखते क्या हो, स्वाद क्यों नहीं लेते हो ? हमारा शाक या अंग बड़ा (रोचक) और मन-भावता है ? इसके उत्तरमें उसने कहा कि वह लवणाधिक है इसलिये प्यास बढ़ाने वाला है। मेरी अभिलाषा थोड़े ही पूर्ण हो सकती है मैं तो प्यासा हूँ इसलिये तो सर्वतोमुख (जल या चुम्बन) मुझे दो, इतने पर वह स्त्री हँसी और बाराती पसीनेमें तर-बतर हो गया ॥ १२८-१२९।। अन्वय : अहं मालत्याः शाकं उदीक्षे, एवं श्रुत्वा अन्या (काचिद्) आह-हे खिन्न, वेशवार-खचितं खलु रम्भा-व्यञ्जनं किं न विलोकय ननु । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690