Book Title: Jayodaya Mahakavya Purvardha
Author(s): Bhuramal Shastri
Publisher: Digambar Jain Samiti evam Sakal Digambar Jain Samaj
View full book text
________________
५८२
जयोदय-महाकाव्यम्
[५८.६० सुदृशः करमय वीरपाणेरुपरिस्थं खलु भाविनः प्रमाणे । पुरुषायितकस्य सूत्र मेनमनुमन्य स्मितमालिमण्डलेन ।। ५८ ॥
सुदृश इति । सुदृशः सुलोचनायाः करमद्य करग्रहणसमये वीरस्य पाणेजयकुमारकरस्योपरिस्थं दृष्ट्वा खलु तमेनं भाविनो भविष्यत: पुरुषायितकस्य रतिविशेषस्य सूत्रं सूचनारूपमनुमन्य मत्वेव खलु तदानीमालिमण्डलेन सखोसमूहेन स्मितं हसितम् ॥५८॥
परिपुष्टगुणक्रमोऽयमास्तामनुयोगस्फुटमेवमेव शास्ता । प्रददौ वरपाणये शुभायाः करमगुष्ठनिगूढमङ्गजायाः ।। ५९ ।।
परिपुष्टत्यादि । अयं करग्रहणलक्षणोऽनुयोगः प्रयोगः स परिपुष्ट उत्तरोत्तरमन्नतो गुणः शीलादिर्यस्यैवम्भूतः क्रमो वंशपरम्परारूपो यस्मिन् स आस्तामेवमेव स्फुटं शास्ता स्पष्टवक्ता पुरोहितः शुभायाः प्रशस्ताया अङ्गजायास्तस्याः करं हस्तमगुष्ठोऽपि निगूढो यस्मिन् इति तं साङ्गुष्ठ मेवेत्यर्यो घरपाणये दुर्लभस्य हस्ताय वत्तवानिति ॥ ५९ ।। उपघातमहो करस्य सोढुं का समर्थोऽसिपरिग्रहस्य वोदुः । नलकोमल एव पाणिरस्या अनवद्यद्रव एवमर्पितः स्यात् ॥ ६०॥
उपघातमिति । असिरेव परिग्रहो ग्रहणविषयो यस्य तस्य खड्गग्राहिणो वोदुः करस्य प्रेयसो हस्तस्योपघातं सोदमस्याः सुतनोरेष नलकोमलः कमलतुल्यो मृदुः पाणिः
अन्वय : अद्य सुदृशः करम् वीरपाणेः उपरिस्थं खलुः भाविनः पुरुषायितकस्य प्रमाणे एनं (करम्) सूत्रं अनुमन्य आलिमण्डलेन स्मितम् ।।
अर्थ : आज वीर जयकुमारके हाथके ऊपर सुलोचनाका हाथ आया, यह आगामी होनेवाली पुरुषायित चेष्टाका द्योतक है, अतः उसे देखकर सखीमंडल हँस पड़ा ॥ ५८ ।।
अन्वय : अयं अनुयोगः परिपुष्टगुणक्रमः आस्तां एवम् एव स्फुटं शास्ता शुभायाः अङ्गजायाः अङ्गुष्ठनिगूढं करम् वरपाणये प्रददी । __ अर्थ-गृहस्थाचार्यने जयकुमारके हाथमें उत्तम सुलोचनाका अगुष्ठसे निगूढ हाथ दिया कि यह इन दोनोंका सम्बन्ध सदाके लिये पुष्ट गुणक्रमवाला हो ॥ ५९॥ ___अन्वय : अहो एष अस्या नलकोमलः पाणिः असिपरिग्रहस्य वोढुः करस्य उपघातम् सोढु क्व समर्थः एवम् अनवद्यद्रवः अर्पितः स्यात् ।
अर्थ : जयकुमारका हाथ जो कि तलवारको ग्रहण करनेसे कठोर था और सुलोचनाका हाथ कमलके समान कोमल था, वह जयकुमारके हाथका उपघात
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/7df3bcf0cb19cae6ffbed5eed974a022ad85d4a48f9d4115c3bfb811de6df559.jpg)
Page Navigation
1 ... 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690