Book Title: Jainendra Mahavrutti
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, Shambhunath Tripathi, Mahadev Chaturvedi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 391
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ० ४ पा० ४ सू० ११६-१२४ ] महावृत्तिसहितम् ३३१ फणां सप्तानाम् ॥४ाधा११६।। फणादीनां सप्तानां वा एत्वं भवति चस्य च खं लिटि विति सेटि च परतः । फेणतुः। फेणुः । फेरिणथ । पफणतुः। पफणुः। पफणिथ । रेजतुः। रेजुः । रेजिथ। रराजतुः । रराजुः । रराजिथ | भेजे । भेजाते । भ्रजिरे। बभ्राजे। बभ्राजाते। बभ्राजिरे। भ्रसे। बभ्रासे। भ्लेसे । बन्लासे । स्मतुः। स्येमुः। स्येमिथ । सस्थमुः। सस्थमिथ । स्वेनतुः। स्वेनुः । स्वेनिथ । सस्वनतुः । सस्वनुः । सस्वनिथ । सप्तानामिति किम् ? दध्वनतुः । दध्वनुः । जज्वलतुः। जज्वलुः । जज्वलिथ । न शसददवादीनाम् ॥४ाथा११७॥ शस दद इत्येतयोर्वादीनां च लिटि थिति सेटि च परत एत्वचखे न भवतः । विशशसतुः । विशशसिथ | दददे। दददाते । दददिरे । वादीनाम-बवणतुः । ववणुः। ववणिथ । ववले । ववलाते । ववलिरे । भस्य ॥४|४|११८॥ भत्येत्ययमधिकारो वेदितव्य आ पादपरिसमाप्तेः। वक्ष्यति “पादः पत्" [४।४।११६] इति । द्विपदा । द्विपदे । भस्येति किम् ? द्विपादौ । द्विपादः । धे भसंज्ञा न भवति । पादः पद् ॥४॥११६॥ पादन्तस्य गोर्भस्य पदित्ययमादेशो भवति । द्विपदः पश्य । द्विपदा । द्विपदे । द्वौ पादावस्येति बसे "सुसंख्यादेः” [४।२।१४०] इति पादस्यातः खम् । “निर्दिश्यमानस्यादेशा भवन्ति" [प०] इति पाच्छब्दस्य पदादेशः । द्वौ द्वौ पादौ ददाति द्विपदिकां ददाति । “संख्यायाः पादशतेभ्यो वीप्सादण्डत्यागे वुन्" [१२।१०] खं च । वैयाघ्रपद्यः । व्याघ्रस्येव पादौ यस्य "खं पादस्याहस्त्यादेः” [४।२।१३६] इति खम् । गर्गादित्वाद्यञ् । भस्येति किम् ? द्विपाद्याम् । द्विपाद्भिः । पादवतेः क्विबन्तस्य प्रयोगो नास्ति । क्सोर्जिः॥४ाथा१२०॥ वस्वन्तस्य गोर्भस्य जिर्भवति । उपसेदुषः पश्य । उपसेदुधा । उपसेतुपे । "वस्सदिणी वसुर्लिएमम्" [१।२।८८] इति वसुः । द्वित्वम् । हल्मध्ये लिख्यत इति एत्वचखे । क्रादिनियमादिट् । जौ कृते निमित्ताभावादिएिनवृत्तिः । भस्येत्येव । विद्वस्यति । विद्वस्यते। क्यचक्यङोः त्वादित्वाभावाद्भसंज्ञा नास्ति । "न: क्ये" [१।२।१०४] इति नियमात्पदसंज्ञाविरहेण रित्वाद्यभावः । श्वयुवमघोनोऽहति ॥४|४|१२१॥ श्वन् युवन् मघवन् इत्येतेषां जिर्भवति अहृति परतः । शुनः पश्य । शुना । शुने | यूनः पश्य । यूना । यूने । “अनन्त्यविकारेऽन्त्यसदेशस्य" [प०] इति यकारस्य न भवति । मघोनः पश्य । मघोना । मघोने | अहतीति किम् ? शौवनं मांसम् । यौवनं वर्तते । माघवनम् । शुनो विकारः “प्राणितालादेः" [३।३।१०५] इत्यण् । “द्वारादेः" [५।२।६] इत्यौव् । यूनो भावः 'हायनान्तयुवादिभ्योऽण" | मघोन इदम् । उत्तरत्र अन इति योगविभागः । अन्नन्तानां श्‍वादीनां जिभवति । तेन युवतीः पश्येल्यत्र “मृद्ग्रहणे लिङ्गविशिष्टस्य” [प०] इति न भवति । अनोऽखमम्वस्फात् ॥४।४।१२२॥ अन्नन्तस्याखं भवति स चेदन् मकारवकारान्तस्मात्परो न भवति । राज्ञः पश्य । राज्ञे । “पूर्वत्रासिद्धे न स्थानिवत्" इति चुत्वम् । तदशः पश्य । तक्ष्णा । तक्ष्णे | अन्नन्तस्येति वचनात् राजकीय इत्यत्र न भवति । अम्बस्फादिति किम् ? धर्मणः । धर्मणे। तत्वदृश्वनः पश्य । तत्त्वदृश्वना । तत्त्वदृश्वने । पादिहन्धृतराशोऽणि ॥४।४।१२३॥ पकारादेरनः हन् धृतराजन् इत्येतयोश्चाणि परतोऽकारस्य खं भवति । यादणः । तादणः । हन्-नौणघ्नः । वात्रघ्नः । धृतराजन्-धार्तराज्ञः । अपत्यार्थेऽण “अनः" [४।४ ।१५८] इति अखटिखयोः प्रतिषेधे प्राप्ते सूत्रम् । एतेषामिति किम् ? सामनो धौमनः । ताक्षण्यः। “सेनान्तलक्षण" [३११११४०] इत्यादिना एयः । वा ङिश्योः ॥॥४।४।१२४॥ अनोऽकारस्य वा खं भवति डौ शीशब्दे च परतः । राज्ञि । राजनि । लोम्नि । लोमनि । साम्नी। सामनी। दाम्नी । दामनी । भस्येत्यधिकारात् “नपः" [५/१६] इत्यनेनादिष्टः शीशब्दो गृह्यते। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568