Book Title: Jainendra Mahavrutti
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, Shambhunath Tripathi, Mahadev Chaturvedi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 561
________________ Shri Mahavir Jain Aradhana Kendra इषु मित्र किल तिल चल बिल इल विल 阿丽丽丽丽姬丽丽丽阿B两邸丽丽平邪邪邪邪 निल हिल सिल शिल उछि लिख कुट पुट कुच व्यच गुज गुड लिप छुर चुट छुट त्रुट स्फुट मुट तुट जुड कड लुट तड कुड } घुट तुड थुड स्थुड इच्छायाम् स्पर्धायाम् शैत्यक्रीडनयोः स्नेहने विलसने संवरणे स्वप्नक्षेपणयोः भेदने गहने भावकरणे उच्छे रविन्यासे कौटिल्ये संश्लेषणे संकोचने व्याजीकरणे शब्दे रक्षणे क्षेपणे छेदने विकसने आक्षेपप्रमर्दनयोः कलहकर्मणि बंधे मदे संश्लेषणे घसने बाल्ये च प्रतिघाते तोडने } संवरणे ६४ स्फर स्फुर ब्रड 19 वृड मृड ह्ड तृड रुफल स्तुल by boy bag bag णू कुङ् कू गुरीङ् www.kobatirth.org जैनेन्द्र धुपाठः स्फुरणे उत्सर्गे पृ जुत्रीङ् विजीङो लजीङो लसुजीङो जौ रमौ संघाते रुधि भिदिनों छिदिनों रिचित्र निमज्जने चलने संचये च स्तवने विधूनने पुरीषोत्स गतिस्थैर्ययोः विचित्र क्षुदित्र युजि पते मवंतः शब्दे संगे राभस्ये उप्लतौड़ प्रीतो ङितः उद्यमने वृत् व्यायामे प्रीतिसेवनयोः भय चलनयोः वीडे इति १४६ तुदादयः शविकरणाः धवः आवरणे विदारणे द्वैधीकरणे विरचने पृथग्भावे संप्रेक्षयो योगे For Private And Personal Use Only हृद तृदि ञिइन्धी खिदौङ् विदोङ् Acharya Shri Kailassagarsuri Gyanmandir कृती शिष्लृ पिष्लु उभंजो भुजो तृह हिसि उन्दी अंजू तंचू ऊविजी वृजी पृची तनुञ पञ क्ष क्षिणुञ् ऋणुञ् तृणुञ घृणुञ दीप्तिदेवनयोः हिंसानादरयोः एते ञितः दीप्तौ चनुङ् मनुङ् दैन्ये विचारे ङितः वेष्ट ने संपर्चने एते भवंतः इति २५ रुधादयः श्नम् विकरणाः धवः विशेषणे संचूर्णने श्रमर्दने रक्षाशनयोः हिंसने क्लेदने गतिव्यक्तिम्रक्षणेषु संकोचने भये वर्जने ५०१ विस्तारे दाने हिसायाम् गतौ अदने दीप्तौ ञितः याचने बोधने ङितः इति तनादय उबिकरणाः धवः

Loading...

Page Navigation
1 ... 559 560 561 562 563 564 565 566 567 568