Book Title: Jainendra Mahavrutti
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, Shambhunath Tripathi, Mahadev Chaturvedi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 565
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व सत्रै माने संग्रामै आष्ट्र तनु युङ् शोके जैनेन्द्रधुपाटः ५०५ गतो | स्यम्यै वितर्कणे श्रथ ग्रहो उद्यमने क्रथ हिंसायाम् अन्वेषणे कुस्मै कुस्मृती हिसि ) विस्मापने समै । ग्रथ बंधने च श्रालोचने चीक । विक्रांती आमर्षणे कुस्यै अवक्षेपे शीक परिवृहणे प्रतापने श्राङः सद गती वृत् भले आभंडने जुष परितर्पणे अर्थ उपयाज्ञायाम् प्रलंभने अंथ संदानक्रियायाम शक्तिबंधने ग्रंथ । संदर्भ तृप्ति योगे लंभने परिकूजे श्रद्धोपर्हिसायाम् चित संवित्तौ विषै ख्याननिवासेषु | गेः (गिपूर्वस्तनुः) दैर्ये संवरणे स्तभे वच संदेशवचने दशने जुगुप्सायाम् मान पूजायाम् दर्शने च गृङ् विज्ञापने गई विनिन्दने दिता मार्ग अन्वेषणे संघाते লন্স दर्शनांकनयोः कठि कुटुम्बधारणे शौचालंकारयोः युजौ गुप्तभाषणे संयमने प्रसहने : पिच ग्रहणश्लेषणयोः एते मवंतः मर्षणे तितिक्षायाम् संतर्जने क्षेपणे दाहे ली द्रवीकरणे भाषणे वर्जने वृजी श्रर्दने पूजायाम् ग्रंथै । वयोहानी हिंसायाम् हिंसायाम् रिच वियोजनसंपर्चनयोः शोधने निष्कै परिमाणे शिष असर्वोपयोगे ऐदितः विपूर्वो (वि-शिष) ऽतिशये वरणे संकोचने तृप प्रीणने कंपने पूरणे संदीपने | प्री तपणे श्राशायाम् अपवारणे जितः হাট श्लाघायाम् भये इति ३५१ चुरादयो धवः यक्ष पूजायाम् समाप्ताः । पाठप्रयोजनमनिण्विमनिड्विकल्पे द्वेच्छप्रभृत्तिरव्योनिडवागनैश्च । दोनत्वमिड्विकलता च यथाक्रमेण धूनां सुधीभिरधिगम्यमिता स्वराणाम् (?)॥ पादाम्भोजानमन्मानवपतिमकुटानय॑मागिणक्यतारानीकासंसेविताद्यद्युतिललितनखानीकशीतांशुबिम्बः । दुर्वासनङ्गयाणाम्बुरुहहिमकरोद्ध्वस्तमिथ्यान्धकारः शब्दब्रह्मा स जीयाद् गुगनिधिगुणनन्दिवतीशस्सुसौख्यः ।। जित् मृजू मंत्र स्परी पह मसे वस्तै । अच प्रद किष्कै चलै ईप्सायाम् वृष कणै धू हमी मी गतो For Private And Personal Use Only

Loading...

Page Navigation
1 ... 563 564 565 566 567 568