________________
Shri Mahavir Jain Aradhana Kendra
इषु
मित्र
किल
तिल
चल
बिल
इल
विल
阿丽丽丽丽姬丽丽丽阿B两邸丽丽平邪邪邪邪
निल
हिल
सिल
शिल
उछि लिख
कुट
पुट
कुच
व्यच
गुज
गुड
लिप
छुर
चुट
छुट
त्रुट
स्फुट
मुट
तुट
जुड
कड
लुट
तड
कुड
}
घुट
तुड
थुड
स्थुड
इच्छायाम्
स्पर्धायाम्
शैत्यक्रीडनयोः
स्नेहने
विलसने
संवरणे
स्वप्नक्षेपणयोः
भेदने
गहने
भावकरणे
उच्छे
रविन्यासे
कौटिल्ये
संश्लेषणे
संकोचने
व्याजीकरणे
शब्दे
रक्षणे
क्षेपणे
छेदने
विकसने
आक्षेपप्रमर्दनयोः
कलहकर्मणि
बंधे
मदे
संश्लेषणे
घसने
बाल्ये च
प्रतिघाते
तोडने
} संवरणे
६४
स्फर
स्फुर
ब्रड
19
वृड
मृड
ह्ड
तृड
रुफल
स्तुल
by boy bag bag
णू
कुङ्
कू
गुरीङ्
www.kobatirth.org
जैनेन्द्र धुपाठः
स्फुरणे
उत्सर्गे
पृ
जुत्रीङ्
विजीङो
लजीङो
लसुजीङो
जौ
रमौ
संघाते
रुधि
भिदिनों
छिदिनों
रिचित्र
निमज्जने
चलने
संचये च
स्तवने
विधूनने
पुरीषोत्स
गतिस्थैर्ययोः
विचित्र
क्षुदित्र
युजि
पते मवंतः
शब्दे
संगे
राभस्ये
उप्लतौड़ प्रीतो
ङितः
उद्यमने
वृत्
व्यायामे
प्रीतिसेवनयोः
भय चलनयोः
वीडे
इति १४६ तुदादयः शविकरणाः
धवः
आवरणे
विदारणे
द्वैधीकरणे
विरचने
पृथग्भावे
संप्रेक्षयो
योगे
For Private And Personal Use Only
हृद
तृदि
ञिइन्धी
खिदौङ्
विदोङ्
Acharya Shri Kailassagarsuri Gyanmandir
कृती
शिष्लृ
पिष्लु
उभंजो
भुजो
तृह
हिसि
उन्दी
अंजू
तंचू
ऊविजी
वृजी
पृची
तनुञ
पञ
क्ष
क्षिणुञ्
ऋणुञ्
तृणुञ
घृणुञ
दीप्तिदेवनयोः
हिंसानादरयोः
एते ञितः
दीप्तौ
चनुङ्
मनुङ्
दैन्ये
विचारे
ङितः
वेष्ट ने
संपर्चने
एते भवंतः
इति २५ रुधादयः श्नम् विकरणाः
धवः
विशेषणे
संचूर्णने
श्रमर्दने
रक्षाशनयोः
हिंसने
क्लेदने गतिव्यक्तिम्रक्षणेषु
संकोचने
भये
वर्जने
५०१
विस्तारे
दाने
हिसायाम्
गतौ
अदने
दीप्तौ
ञितः
याचने
बोधने
ङितः
इति तनादय उबिकरणाः
धवः