________________
Shri Mahavir Jain Aradhana Kendra
५०२
डुक्रीञ्
प्रीञ्
श्रीञ्
मीञ्
षिञ्
स्कुज्
क्नू
दृञ्
गृह
पूञ्
स्तुञ्
कृञ
वृञ्
wwwtowww.tewwwww
धूञ्
प्रीञ्
ज्या
व्लो
प्ली
री
ली
बी
श्री
द्रव्यविनिमये तृप्तिदीप्योः
पाके
हिंसायाम्
बन्धने
ग्राप्रवणे
शब्दे
गतौ
उपादाने
पवने
श्राच्छादने
हिंसायाम्
वरणे
ञितः
हिंसायाम्
पालनपूरणयोः
वरणे
भर्त्सने
भये
नये
वयोहान
गतौ
शब्दे
एते मवन्तः
कंपने
तर्पणे
जिती
हान
बरणे
गत
रेषणे
श्लेषणे
वृत्
वरणे
भये
www.kobatirth.org
क्षीषु
ज्ञा
बंधो
श्रंथ
मंथ
ग्रंथ
कुंथ
मृद
मृड
गुध
कुष
तुभ
गभ
तुभ
क्लिशू
श्रश
भ्रस
इष्
विष
पुष
प्लुष
मुष
पुष
खच
श्रृङ्
जैनेन्द्र-व्याकरणम्
हिंसायाम्
अवबोधने
बंधने
चुर
लुंठ
चिति
यत्रि
स्फुट
कुद्रि
लड
मिदि
तिल
स्निह
विलोडने
संदर्भ
संक्लेशे
चोदे
डुल
जल
प्रतिहर्षविमोचनयोः | पीड
सुखने
रोषे
निष्कर्षे
संचलने
हिंसायाम्
विबंधने
भोजने
उंछे
श्राभीक्ष्णे
विप्रयोगे
स्तेये
पुष्टौ
भूतप्रादुर्भावे
ङित्
इति ५६ क्यादयः श्नाविकरणाः
धवः
एते मवंतः
भक्तौ
स्तेये
स्मरणे
चूर्णसंकोचने
परिहासे
Acharya Shri Kailassagarsuri Gyanmandir
अनृतभाषणे
उपसेवायाम्
स्नेहने
ओलडि
For Private And Personal Use Only
कब ये
नट
श्रथ
वध
वर्द्ध
चुट
स्नेहन सेचन सेवन पूरणेषु लुट
कुट्ट
चुट्ट
अट्ट
जै
इल
जुड
चूर्ण
पृथ
संब
भक्ष
चुटि
घुट्ट
वठ
वठि
तुज
पिजि
पिश
सांत्व
वल्क
वल्क
श्लिष
पथि
पिच्च
छद
श्रण
तड
} उत्क्षेपे
}
}
पवारणे
गहने
श्रवत्यंदने
प्रीतिहर्षे
संयमने
पूरणे
छेदने च
बलप्राणनयोः
प्रेरणे
प्रक्षेपे
संबंध
अदने
छेदने
कुत्सने च
अल्पीभावे
अनादरे
गतिसंस्कारयोः
हिंसाबलिदान
निकेतनेषु
सामप्रयोगे
} भाषणे
श्लेषणे
गतौ
कुट्टने
संवरणे
दाने
आघाते