________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५००
जैनेन्द्र-व्याकरणम्
गृ
तृफ
।
तृप्तौ
दृ
उपतापे श्रवणे गतिवृद्धयोः प्रीती चलने च व्याप्ती शक्ती
निगरणे एते मवंतः
अनादरे स्थाने डितावेतो
ज्ञीप्सने
तृम्फ हफ । दृम्फ
उत्क्लेशे
गुफ
प्रच्छो
ग्रंथने
गुम्फ।
अाप्लु शक्ल राधे
वृत्
पूरणे
संसिद्धौ
साथै
विसर्गे शुद्धो भंगे कौटिल्ये
टोमस्जौ ऊरुजौ ऊभुजौ
शोभार्थ
तिक तिग
हिंसायाम्
तुभ ) तुम्भ शुभ शुंभ दृभी चूती झषी जुन
ग्रंथे हिंसायां च
हिंसने
रिशो छुपौ ।
दंभु
स्पर्श
गतौ
स्पृशौ।
शुन ,
जिधृषा प्रागल्भ्ये
दंभे ऋधु वर्द्धने
एते मवंत अशू
च्याप्ती ष्टिघङ
श्रास्कंदने ङितावेती इति २७ इनुविकरणाः धवः ।
विधाने
विध
लिशौ । विच्छौ मृशौ विशौ गुदो
पृड ।
सुखने
मृड
पृण
षद्ल
गतौ आमर्श प्रवेशे क्षोदे अवसातने छेदने विवासे इंद्रियप्रलयमूर्ति
भावयोः उक्लेशे
श्रोत्रश्चू उच्छी ऋच्छ
मृण तुण पुण
प्रीणने हिंसायाम् कौटिल्ये कर्मणि शुभे प्रतिज्ञाने शब्दोपकरणयोः हिंसागतिकौटिल्येषु
मुण
कुण
मिच्छ
तुदौन व्यथने दिशौत्र अतिसर्जने भ्रस्जौज पाके क्षिवौत्र प्रेरणे
एते जितः
छेदने खिदौ परितापे पिश अवयवे
घुण
कृती
जर्ज
परिभाषणे
घूर्ण
कुर
वृत् } गतौ
त्वच ऋच उब्ज उज्झ लुभ रिफ
संवरणे स्तुती आर्जवे उपसर्गे विमोहने कत्थनयुद्धनिंदाहिंसादानेषु
भ्रमणे दीप्तैश्वर्ययोः शब्दे विलेखने छेदने च संवेष्टने भीमार्थशब्दयोः उद्यमने उद्यमने
धारणे निवासगत्योः प्रेरणे प्राणत्यागे विक्षेपणे
ऋफ ऋम्फ
हिंसाः
हिंस:याम्
तृन्हू
For Private And Personal Use Only