________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्रधुपाठः
४६६
असु
क्षेपणे
| शमु
।
उपशमने
यसु
प्रयत्ने
।
दमु तमु
मोक्षणे
जसु तसु )
श्रम
प्राणने अनो रुधौङ् कामे युजौङ् समाधौ सुजौङ्
विसमें अल्पे च
प्राणिप्रसवे दूङौ परितापे
कांक्षायाम् क्लेशने चलने सहने ग्लाने
स्तंभे
लिगोर
पृष
।
क्षम क्लमु
उषूडौ
दाहे
मदी
हर्ष
दीडो
क्षये
वृत्
गतौ
धोडो
कुस वुस मुस
विभागे प्रेरणे श्लेषणे उत्सगें खंडने परिमारणे विलोडने समवाये
मसी
लुट
दो
।
उच
भ्रशु
अधःपतने
| प्रीङ्
प्रीती
वरणे
भ्रंशु वृश कृश जितष हृष रुष
तनूकरणे पिपासायाम्
दीपीङ । दीप्तौ
रोषे
क्षेपे
डोडो
अनादरे वयोहानौ
मीडो हिंसायाम् तनूकरणे
रीको श्रवणे
लीडो श्लेषणे छेदे
वीडो वृणोत्यर्थे अंतकर्माणि पीङ् पाने
गतो एते मवंतः शनीङ् प्रादुर्भावे
| माङ् माने काशै ।
इंदितः
| मृषौञ् तितिक्षायाम् पूरी आप्यायने | शुचिरीञ् पूतिभावे तूरीङ् हिंसागतित्वरणयोः हौञ् बंधने थूरीङ्
। रजौञ् रागे हिंसावयोहान्योः जूरी
| शपौत्र आक्रोशे धूरीङ्
एते जितः गतिहिंसयोः गूरीङ्
इति १२८ दिवादयः श्यविकरणाः शूरी हिंसास्तंभयोः
धवः चूरीङ् दाहे
अभिषवे ऐश्वर्ये वा
पिज
बंधने वृतुङ् वरणे
श्रिञ् निशाने क्लिशै उपतापे
प्रक्षेपणे वाशै शब्दे
चयने पादोङ
आच्छादने विदौड सत्तायाम्
कृञ हिंसायाम् दैन्ये
वृञ्
वरणे युधौङ् संप्रहारे
धुन बुधौङ्
कंपने एते त्रितः
क्रोधे व्याकुले च.
विमोहने
घुञ्
लुभ शुभ
गाये संचलने
डुमिञ्
चिञ्
गतौ
स्तृज
हिंसने तुभ क्लिदू आईमावे अिभिदा स्नेहे शिक्ष्विदा मोक्षे च
धु गृधु अभिकांक्षायाम्
खिदौ
वर्धने
For Private And Personal Use Only