Book Title: Jainendra Mahavrutti
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, Shambhunath Tripathi, Mahadev Chaturvedi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 562
________________ Shri Mahavir Jain Aradhana Kendra ५०२ डुक्रीञ् प्रीञ् श्रीञ् मीञ् षिञ् स्कुज् क्नू दृञ् गृह पूञ् स्तुञ् कृञ वृञ् wwwtowww.tewwwww धूञ् प्रीञ् ज्या व्लो प्ली री ली बी श्री द्रव्यविनिमये तृप्तिदीप्योः पाके हिंसायाम् बन्धने ग्राप्रवणे शब्दे गतौ उपादाने पवने श्राच्छादने हिंसायाम् वरणे ञितः हिंसायाम् पालनपूरणयोः वरणे भर्त्सने भये नये वयोहान गतौ शब्दे एते मवन्तः कंपने तर्पणे जिती हान बरणे गत रेषणे श्लेषणे वृत् वरणे भये www.kobatirth.org क्षीषु ज्ञा बंधो श्रंथ मंथ ग्रंथ कुंथ मृद मृड गुध कुष तुभ गभ तुभ क्लिशू श्रश भ्रस इष् विष पुष प्लुष मुष पुष खच श्रृङ् जैनेन्द्र-व्याकरणम् हिंसायाम् अवबोधने बंधने चुर लुंठ चिति यत्रि स्फुट कुद्रि लड मिदि तिल स्निह विलोडने संदर्भ संक्लेशे चोदे डुल जल प्रतिहर्षविमोचनयोः | पीड सुखने रोषे निष्कर्षे संचलने हिंसायाम् विबंधने भोजने उंछे श्राभीक्ष्णे विप्रयोगे स्तेये पुष्टौ भूतप्रादुर्भावे ङित् इति ५६ क्यादयः श्नाविकरणाः धवः एते मवंतः भक्तौ स्तेये स्मरणे चूर्णसंकोचने परिहासे Acharya Shri Kailassagarsuri Gyanmandir अनृतभाषणे उपसेवायाम् स्नेहने ओलडि For Private And Personal Use Only कब ये नट श्रथ वध वर्द्ध चुट स्नेहन सेचन सेवन पूरणेषु लुट कुट्ट चुट्ट अट्ट जै इल जुड चूर्ण पृथ संब भक्ष चुटि घुट्ट वठ वठि तुज पिजि पिश सांत्व वल्क वल्क श्लिष पथि पिच्च छद श्रण तड } उत्क्षेपे } } पवारणे गहने श्रवत्यंदने प्रीतिहर्षे संयमने पूरणे छेदने च बलप्राणनयोः प्रेरणे प्रक्षेपे संबंध अदने छेदने कुत्सने च अल्पीभावे अनादरे गतिसंस्कारयोः हिंसाबलिदान निकेतनेषु सामप्रयोगे } भाषणे श्लेषणे गतौ कुट्टने संवरणे दाने आघाते

Loading...

Page Navigation
1 ... 560 561 562 563 564 565 566 567 568