Book Title: Jainendra Mahavrutti
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, Shambhunath Tripathi, Mahadev Chaturvedi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 491
________________ Shri Mahavir Jain Aradhana Kendra दन्तशिखात्खौ दम्भ इच्च दयायासः दस्ति दाज्ञः दानाजव दादुदमोsसोऽसेः खादेर्घः दाधा भ्वपित् दाट सिदसदो कः दानीम्, www.kobatirth.org दान्तशान्तपूर्ण दस्त दामन्यादेशल: जैनेन्द्र- सूत्राणामकारादिक्रमः ५/२/१३४ २|१|११६ ३११ | १३१ राराह ४|१| ३६ | दौरकृद्गे २१५८ | दुन्योरगी २|१|३३|| दुसो ४।३।२२५ | दुहानुरुधदुपद्विपह- २१२/११८ २२५ दुहो घश्र २ १/११२ दूराद्भूते ५३८ दूरान्तिकार्थैस्ता च ११४।४२ ५३४६ दृतिकुक्षिकलमिवस्त्यस- ३/३/३१ १११।२७ दृतिनाथयोः पशौ हृञः १/२/३० २ २ १४२ हन्कारा पुनर्वर्षाभ्योऽभुवः ४/४/८० शक्ती ५।३२ ४|११८४ ५।१।१२४ |दृशुरेपू ४२५ दामहायनात् संख्यादेः ३ । १ । १४ दाम्नीशसयुयुजस्तुतुद- २/२/१६० दासगोनौ सम्प्रदाने २५/६० दिक्दाsन्यारादितर ११४ | ३८ दिक्छब्देभ्यो वाकेभ्योऽ ४। १ ६२ दिक्संख्यं खौ दिगादेखौ दिगादेर्यः दिग क्वनित्र दृश्यर्थै श्चिन्तायाम् दृश्यन्ते ऽन्यतोऽपि देङो दिगि लिटि देऽनतः देयमृणे ४१२/१६५ ५।३।१२६ २११८१ १।३।४५ देये त्राच ३१२१८४ | देवताद्वन्द्वे ४|३ | १३९ ३।३।२९ देवतान्तात्तादर्थं यः श२।१२६ देवपथादिभ्यः Acharya Shri Kailassagarsuri Gyanmandir थ तिस्यतिमास्यां ति ५/२/१४४ ४२११२० द्यावनुप् द्यावापृथिवीमुनाशीर- शरा२७ युतिस्वाप्यो जिः ५।२।१६७ द्युत्पुषादिलित्सति २|१|४८ द्युद्भ्यो लुङि ११२२८७ ४/१/३४ द्युभ्यां मः घुप्रागपागुदकप्रतीचो श२८० ५/३/२१ ४|११७६ ५।२।१२१ द्रिः For Private And Personal Use Only ४३१ योः ५रा१५ द्योः खं चाऽजिनस्य ४ ११३८ यो जसि च ४/३/६३ यो वरुणस्य ५२८ द्रव्यघनस्पर्शयोः श्यः ४ ३ १६ द्रव्यं भव्ये ४|१|१५८ ५११५ |छुण्यङ्गुलेः ४/२/११४ ३३२२ ४/२/६० द्रेषु तेनैवास्त्रियाम् १/४/१३३ द्रोः ३।३।११९ ५|२/२६ | द्रोण पर्वतजीवन्ताद् वा ३२१/६२ ४/२/३१ | द्वन्द्वं रहस्यादौ ४|१११५४ द्वन्द्वमनोज्ञादेः ५/३/१३. ३|४|१२३ दित्यदित्यादित्यपतिद्योः २ ११७० | देवा दिवः कर्म ३२/७ दिव उत् दिवौत् दिवश्च २११४७ | द्वन्द्वाच्पो रा ४ २ १०८ ११२ ११५ देवात्तल् ४१२३४ द्वन्द्वाच्छः ४ | ३ | १०८ देविकशिशपादीर्घसत्रश्रय- ५।२६ द्वन्द्वावन् वैरमैथुनकयोः ३।३।६३ ५।११६१ देविकुश गौ २/२/१२६ | द्वन्द्वे १|१|३६ १|४|६७ | देशेऽनोरुः ४ २ २०३ | द्वन्द्वे वल्लिङ्गम् १|४|१०२ दिवसश्च पृथिव्याम् ४१३/१४३ देहाङ्गात् ३।३।३० द्वन्द्वे सुः १३६८ दिवादेः श्यः २११६५ दैकान्यकिंयचः काले ४/१८० द्वन्द्वोपतापपाणि- ४१११५१ दिवाविभानिशाप्रभाभा - २२६ दैवयज्ञिशौचिवृक्षिसात्य. ३३११६६ द्वयोरेकः ४/३/७२ दिवो द्यावा ४/३/१४२ दोः कखोङः ३१२/११७ वाराह दिशोऽन्तराले ११३८८ दोः प्राचाम् श२६६ द्वितीयेऽनुपाख्ये ४१३१.८ ५/२/१८ दो दद्भोः ५/२/१४८ द्वित्कुरुनाद्यजादकोश- ३|१|१५३ दी: ११२/१०१ दोपो पौ ४|४|८४ द्वित्रिचतुर्भ्यः सुच् दीङोऽचि क्ङिति युद्ध ४/४/६२ दोष्ठणू सौवीरेषु प्रायः ३|१| १३६ द्वित्रिपुरुपादायुपः दीपजनबुधपूरितायिप्या २/१/५२ दोश्छः ३२९० | द्वित्रिवहोनिष्कविस्तात् ३|४|२८ दीप्युपोक्तिज्ञाने हवि- १/२/४३ द्मः दीरकितः द्वारा: दिशोऽमद्राणाम् ४/२/२५ ४२२७७ ४/२/११५ ३|४|१६७ ५।२।१८१ यः द्रान्तस्य तो नः पूर्वस्य दो ५ ३५६ ३|१|१४६ १ १/२१ द्वित्रिभ्यां मूर्ध्नः ४१३३६ | द्वित्रिभ्यां वा

Loading...

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568