Book Title: Jainendra Mahavrutti
Author(s): Devnandi Maharaj, Abhaynandi Maharaj, Shambhunath Tripathi, Mahadev Chaturvedi
Publisher: Bharatiya Gyanpith
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
कम्बलश्चोप्रा कृणोऽर्थ (कम्बलाच्च प्राक्ठणोऽर्थे )
नित्यं यो वक्तव्यम्
करणादिति वक्तव्यम्. करणेस्तो काल्पकृच्छ, कतिपयेभ्योऽसत्त्ववचनेभ्यो
भाके वक्तव्ये कर्मव्यतिहारे सर्वनाम्नोद्वित्वं सवच्च बहुलम् कायामजातावभिधानम्
कायुक्तात्परादध्वनो वा वेप्च वक्तव्ये कालभावाध्वगन्तव्याः कर्मसञ्शा ह्यकर्मणाम् कालभावाध्वभिः कर्मभिः सकर्मकवद्भवति किमो वा त्रौ कवक्तव्यः
कुत्सायामयं योगो वक्तव्यः
कुत्सायामिति वक्तव्यम्
कुलकुक्षिग्रीवाभ्यो यथासमयं श्वास्यलङ्कारेष्विति
वक्तव्यम्
ख
खय उत्तरस्य शरोऽपि खलादिभ्य इन् वक्तव्यः
खुरखराभ्यां वा न वक्तव्यः
जैनेन्द्रवार्तिकानामकारादिक्रमः
ग
गच्छतौ परदारादिभ्य इप्समर्थेभ्यः गजाच्चेति वक्तव्यम्
www.kobatirth.org
कुलिजस्यापि प्रतिषेधो वक्तव्यः केवलाभ्याञ्चेति वक्तव्यम् कृष्णोदक्पा पूर्वाया भूमेरत्योऽयमिष्यते । गोदावर्याश्च नद्याश्च संख्याया उत्तरे यदि || क्लृप्त्यर्थं प्रयोगेऽवक्तव्या क्तस्येन्विषयस्य कर्मणीच् वक्तव्या क्रियाविशेषविवक्षायां भाके न भवतः कोशशतयोजनशतयोरुपसंख्यानम्
४/२/७१ ११४/२६
११४ |४४ ११४/४४
३|४|७०
क्लिन्नस्य चिल्पिलौ लश्चक्षुषीति वक्तव्यम् ३/४/१५४ क्वचिद्दष्टे सामनि जाते चार्थे योऽन्योऽण
विधीयते स च द्भिवतीति वक्तव्यम् ३२|७२ क्विपिवचिप्रच्छायतस्तुकटमुजुश्रीणां दीरजिश्च२ |२| १५७ क्षुद्रजन्तूपतापाभ्यां चेष्यते
४|१|२५
गणिकायाः यञ्च वक्तव्यः गत्यर्थानां चेष्टायामसम्प्रातावुभे
५७
३/४ ३
३।४।३५ | गम्भीरबहिर्देवपञ्चजनेभ्य इति वक्तव्यम्
वे च युक्
११४/४१
गवे च युक्ते अष्टनः प्रात्वं वक्तव्यम् गान्धार्यादिभ्यो वेति वक्तव्यम्
યાદ २२८४ गुण क्रियाछायासादृश्ये हसो वक्तव्यः ११४|३७ गुणवचनात्त्वतलोः ३/३/१५८ | गुणवचनेभ्यो मत्वर्थीयस्यो वक्तव्यः २|४|५८ गृह्णात्युचेति वक्तव्यम् ४।३।२०७ गेरस्यत्यूह्योर्वेति वक्तव्यम्
४|१|४९
२८०
३/२/७५
५।२।२२
३१४/३०
गमयतेः कालहरणे गमादीनां ङखमिष्यते
|
३|३|१५६
३/२/३७
ારારૂપ
१/२/१११
Acharya Shri Kailassagarsuri Gyanmandir
कविधानम्
कविधानं स्थास्नापाव्यधिनियुध्यर्थं कर्त्तव्यम्
गोष्ठादयस्त्या स्थानादिषु पशूनामिति वक्तव्यम् ३ | ४ | १५० ग्रामाच्चेति वक्तव्यम्,
३/२/७५
ग्लाज्याहाभ्यो निः स्त्रियां वक्तव्यः
२/३/७५
घ
यापोर्दीत्वं न स्थानिवत्
च
चतुरश्छयावाद्यक्ष रशु (स्य) खं चेति वक्तव्यम्
चतुर्थादचः परस्य खं वक्तव्यम् चतुर्मासारख्यो यज्ञे तत्रभवे वक्तव्यः चतुयनी वयसि द्रष्टव्या चरणाद्धर्माम्नाययोः चरणाद्धर्माम्नाययो रे वेष्यते
५|४|१२७
રારા૪૪
४।२।११८ | चीवरादर्जने परिधाने वा
चुलादेशश्च वक्तव्यः चूर्णादिन्वक्तव्यः
ङ
चरेराङि चागुराविति वक्तव्यम्
चातुर्मास्यानां यखं च ड्वुडिनौ च वक्तव्यौ
चित्रीकरणे च प्राप्त्यर्थं शिव वक्तव्यः चिरपरुत्परारिभ्यस्नो वक्तव्यः
For Private And Personal Use Only
ज
ર
११२/१४
४।३।२१९
३/३/३३
४/३/२२७
४ | ३ | १६०
३।२।४५
११३/६
४/३/१४७
४|१|२३
४|१|११
१२/२४
५|२|६८
२१३५२
५|२|१००
४/१/३
४|१|१३६
३|४|८७
५/४/११७
३१२/३८
३/३/६४
२११८७
३२४/८०
२/११२४
३।२।१३६
२|१|१७
जटाघटा कालेभ्यः क्षेपे
जम्ब्वा हरीतक्यादिषु च उसिलिङ्गमेव उक्तवद्भवति न वचनम्
३१४/१५४
३।३।१४७
४|११२५
३|३|१२४
Loading... Page Navigation 1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568