Book Title: Jainendra Mahavrutti
Author(s): Devnandi Maharaj, Abhaynandi Maharaj, Shambhunath Tripathi, Mahadev Chaturvedi
Publisher: Bharatiya Gyanpith
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
जैनेन्द्रवार्तिकानामकारादिक्रमः
अ
काकारयोः प्रयोगे नेति वक्तव्यम् प्रकृतसन्धीनां शेवलादीनामिति वक्तव्यम्
प्रकरणे तूष्णीमः काम् वक्तव्यः अक्षादूहिन्यामैव्वक्तव्यः
रस्त्यस्यत्योर्वचनम्
अग्नीधः शरणे वाच्ये रण वक्तव्यो भसञ्ज्ञा च३ | ३८८
अग्रग्रामाभ्यां नियो णत्वम्
तस्याद्यादिभ्य उपसंख्यानम्
पश्चाड्डिमः
अङ्गात्रठेभ्यो वा प्रतिषेधः
www.kobatirth.org
प्रकरणे अग्निपदादिभ्य उपसंख्यानम्
जातेरिति वक्तव्यम्
विधौ भयादीनामुपसंख्यानं नपुंसके क्तादिनि
१।४।७९
४|१|१४० | अन्तादिमो वक्तव्यः
अप्रकरणे ज्योत्स्नादिभ्य उपसंख्यानम्
अत्यन्तापह्नवे लिङ् वक्तव्यः अत्यादयः क्रान्ताद्यर्थे इपा
५/२१११०
२।२।२३
३|१|६१
वृत्यर्थम् २३५२ टाशी का कोटपोटासोटाष्टाभ्योऽपीति केचित् २।१।१४ अणिञोरप्यब्राह्मणगोत्रमात्राद्यवत्यस्योपसंख्यानम् ३ | १|१३
४|१|१३०
अन्नन्तस्य नखं स्त्रियां वा वृत्तिः ४ | ३ |७५ | अन्यत्रापि दृश्यते २|१|४५
३|१|४७
११११९८
नौ कर्मणि वाच्यभिधानम्
२२८४
अन्तशब्दस्य (सा) ङ्किविधिणत्वेषु गिसञ्ज्ञोक्ता४ | ३ २०२
३१२/१३६
११४/६३
११४/३
अन्यस्मिन्नपि वाचि दृश्यते कारकान्तरेऽपि च २२८४ श्रन्यादेष्ठण वक्तव्यः
३१२११२६
अन्येभ्योऽपि भवतीति वक्तव्यम्
पुरोति वक्तव्यम्
प्राण्यङ्गादिति वक्तव्यम्
|४|१|३०४|१|५०
अतन्निमित्तादपि समाहारलक्षणाद् रादुब् वक्तव्यः ३ | ४|२६|
Acharya Shri Kailassagarsuri Gyanmandir
अपसव्य इत्यादावपि वक्तव्यः अप्सुमति चाखौ वक्तव्यम्
|३|४|९० ४ |१| १८ |सः खं च
श्रभ्यर्हितस्य च अरण्याणो वक्तव्यः
अभयाच्चेति वक्तव्यम्
अभितः परितः समया निकषाहाप्रतियोगेषूपसंख्यानम्
अर्थातिदेशाद्विशेषणानामपि तद्वत्ता सिद्धा अर्थाऽसन्निहिते वर्त्तमानादिन्वक्तव्यः अर्धाच्चेति वक्तव्यम्
३/४/२२
२२५ श्रर्धे चोत्तरपदे केवलस्यार्धस्य पश्चभावो वक्तव्यः ४|१|९७ १३८१ अर्धोत्तरपदस्य च दिक्छब्दस्य पश्चभावो वक्तव्यः४ । ११६७ ५|२| १६ | तो नुम् च
५/४/२६
१।२।१२२
अत्र ग्रामग्रहणे नगरस्यापि ग्रहणम् श्रत्राज्ञिकस्येति वक्तव्यम् श्रर्थेषु दिखाद्योः प्रतिषेधो वक्तव्यः श्रधर्माच्चेति वक्तव्यम् अधिकरणविचाले चेति वक्तव्यम् श्रधिकरणे प्यखे का वक्तव्या
३।३।१६२
४|१|१०६
१/४/३७
नादौ द्वितीयादचः परस्य वा खं वक्तव्यम्४ | १|१३६
नादौ वा खम् श्रनुब्राह्मणादिन्वक्तव्यः
नुवाकादयश्चेति वक्तव्यम् अनुसूलक्ष्यलक्षणेभ्यश्च ठण
४|२| १४५
४|१|४२
४|१|५१
४/३/१२७
४|३|१२७
२।२१४१
अलाबूतिलोमाभङ्गाभ्यो रजस्युपसंख्यानम्
ल्पाच्च मेधाया इति वक्तव्यम्
श्रल्पील्वादेरिति वक्तव्यम् अवयवयोगे प्रतिषेधो वक्तव्यः
श्रवादयः कुष्टाद्यर्थे भया अवादिभ्यस्तनेरिति वक्तव्यम्
For Private And Personal Use Only
११४/३
१|३|१००
३।२.१०७
४/१/३५
११६८
४|१|५६
३|४|११४
३|४|१४६
४२१२४
४/३/२२२
११४३८
११३३८१
२|१|११४
५/२/५१
श्रवाधयोः (अवोऽधसोः) सखञ्चेति वक्तव्यम् ३।२।१२८ ३/२/५३ श्रवान्तरदीक्षादिभ्यो डिन्वक्तव्यः
३।३।८७
३.२/५२
अष्टनः कपाले हविष्यात्वं वक्तव्यम् ष्टः कपाले हविषि वक्तव्यम्
१|१|१६५
४/३/१६० ४/३/२२७
Loading... Page Navigation 1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568