Book Title: Jainendra Mahavrutti
Author(s): Devnandi Maharaj, Abhaynandi Maharaj, Shambhunath Tripathi, Mahadev Chaturvedi
Publisher: Bharatiya Gyanpith
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
४६८
विजिय
विविय
इति १४ ह्रादयः उज्विकरणा धवः
।
दो
विद
हनौ
अस
मृजू
वचो
रुदिर्
ञिष्वपो
अन
श्वस
जक्ष
जागृ
दरिद्रा
चकासृ
शासु
सस्ति
ཐྭ ཨྠ ལ༹ྷཱ ཡ — ལ ཤྲཱ ལྐ " ཤ ཡ ལ ཡ ཤྲཱ ཤྲཱ ཟླ
टुनु
णु
इणु
वी
या
पृथक भावे व्याप्तौ
}
भक्षणे
ज्ञाने
हिंसागत्योः
भुवि
शुद्धौ
शये
} प्राणने
परिभाषणे
अश्रुविमोचने
भक्षहसनयोः
वृत्
निन्दाक्षये
दुर्गती
दीसौ
अनुशिष्टौ
वृत्
स्वप्ने
कान्तौ अभिगमने
ऐश्वर्य प्रसवयोः वृत्तिहिंसापूरणेषु
शब्दे
तेजने
क्षरणे
स्तुतौ
मिश्रणे
गतौ
स्मरणे
वा
भा
श्रा
द्रा
www.kobatirth.org
प्सा
पा
रा
ला
दापू
ख्या
प्रा
मा
जैनेन्द्र-व्याकरणम्
गतिगंधनयोः
दौ
शौचे
पाके
चक्षौ
ई
ई
ईशै
श्रासे
व
ऊषूङ्
शी
इङ्
ह्रुङ्
द्विपौञ्
कुत्सायां गतौ
भक्षणे
रक्षणे
दाने
श्रादाने
लवने
प्रकथने
पूरणे
माने
चर्करीतं च
श्राङ:- शासुङ् इच्छायाम् कासिङ्
गतिसंतानयोः णिसिङ् चुंचने णिजिङ् शुद्धौ
शिजिङ्
अव्यक्ते शब्दे
पिजिङ्
पृजिङ्
पृची
व्यक्तायां वाचि
गतौ
'स्तुतौ
ऐश्वर्ये
उपवेशने
श्राच्छादने
गतिप्रजनकांत्यशनेषु लिहौञ्
प्रापणे
ऊर्णुञ्
}
संपर्चने
स्वप्ने
श्रध्ययने
अपनयने
प्रीतौ
दुह
चरणे
दिहौञ् लेपे
आस्वादने श्राच्छादने
Acharya Shri Kailassagarsuri Gyanmandir
श्लिषौ
विदा
ॠध्यै
क्षुध्यै शुध्यै
प्राणिगर्भविमोचने विधु
For Private And Personal Use Only
स्तुतौ व्यक्तायां वाचि
इत्यदादयः ७० उब्विकरणाः
धवः
ष्टुञ
ब्रूञ
EEEEEEEEEEEEEEEEEE
व्यधौ
गुह ष्णिह
क्रीडाजयेच्छा परिण द्युतिगतिषु
तंतुसंताने
परिवेष्टने
प्रेरणी
विकसने
श्रार्द्रभावे
लजायाम्
गत्याम्
शकने
वृद्धावेव
ताडने
पुष्टौ
शोषणे तोषणे वितत्ये आलिंगने
मर्षणे
गात्रप्रक्ष रणे
कोपे बुभुक्षणे
शोधने
संराध्ये
हिंसने च
प्रदर्शने
प्रीणने
मोहने च
जिघांसायाम्
वैचित्ये
उदगिर प्रीतौ
Loading... Page Navigation 1 ... 556 557 558 559 560 561 562 563 564 565 566 567 568