Book Title: Jainendra Mahavrutti
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, Shambhunath Tripathi, Mahadev Chaturvedi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 558
________________ Shri Mahavir Jain Aradhana Kendra ४६८ विजिय विविय इति १४ ह्रादयः उज्विकरणा धवः । दो विद हनौ अस मृजू वचो रुदिर् ञिष्वपो अन श्वस जक्ष जागृ दरिद्रा चकासृ शासु सस्ति ཐྭ ཨྠ ལ༹ྷཱ ཡ — ལ ཤྲཱ ལྐ " ཤ ཡ ལ ཡ ཤྲཱ ཤྲཱ ཟླ टुनु णु इणु वी या पृथक भावे व्याप्तौ } भक्षणे ज्ञाने हिंसागत्योः भुवि शुद्धौ शये } प्राणने परिभाषणे अश्रुविमोचने भक्षहसनयोः वृत् निन्दाक्षये दुर्गती दीसौ अनुशिष्टौ वृत् स्वप्ने कान्तौ अभिगमने ऐश्वर्य प्रसवयोः वृत्तिहिंसापूरणेषु शब्दे तेजने क्षरणे स्तुतौ मिश्रणे गतौ स्मरणे वा भा श्रा द्रा www.kobatirth.org प्सा पा रा ला दापू ख्या प्रा मा जैनेन्द्र-व्याकरणम् गतिगंधनयोः दौ शौचे पाके चक्षौ ई ई ईशै श्रासे व ऊषूङ् शी इङ् ह्रुङ् द्विपौञ् कुत्सायां गतौ भक्षणे रक्षणे दाने श्रादाने लवने प्रकथने पूरणे माने चर्करीतं च श्राङ:- शासुङ् इच्छायाम् कासिङ् गतिसंतानयोः णिसिङ् चुंचने णिजिङ् शुद्धौ शिजिङ् अव्यक्ते शब्दे पिजिङ् पृजिङ् पृची व्यक्तायां वाचि गतौ 'स्तुतौ ऐश्वर्ये उपवेशने श्राच्छादने गतिप्रजनकांत्यशनेषु लिहौञ् प्रापणे ऊर्णुञ् } संपर्चने स्वप्ने श्रध्ययने अपनयने प्रीतौ दुह चरणे दिहौञ् लेपे आस्वादने श्राच्छादने Acharya Shri Kailassagarsuri Gyanmandir श्लिषौ विदा ॠध्यै क्षुध्यै शुध्यै प्राणिगर्भविमोचने विधु For Private And Personal Use Only स्तुतौ व्यक्तायां वाचि इत्यदादयः ७० उब्विकरणाः धवः ष्टुञ ब्रूञ EEEEEEEEEEEEEEEEEE व्यधौ गुह ष्णिह क्रीडाजयेच्छा परिण द्युतिगतिषु तंतुसंताने परिवेष्टने प्रेरणी विकसने श्रार्द्रभावे लजायाम् गत्याम् शकने वृद्धावेव ताडने पुष्टौ शोषणे तोषणे वितत्ये आलिंगने मर्षणे गात्रप्रक्ष रणे कोपे बुभुक्षणे शोधने संराध्ये हिंसने च प्रदर्शने प्रीणने मोहने च जिघांसायाम् वैचित्ये उदगिर प्रीतौ

Loading...

Page Navigation
1 ... 556 557 558 559 560 561 562 563 564 565 566 567 568