Book Title: Jainendra Mahavrutti
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, Shambhunath Tripathi, Mahadev Chaturvedi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 557
________________ Shri Mahavir Jain Aradhana Kendra तुहिर उहिर अहं 4) ho has a ba? तूक व nx six of बড় ए ल नह गृह र शु द्र ज्रि पा धेटू घ्रा ध्मा க म्ना दारण दैप - अर्दने पूजने प्रसवैश्वर्ययोः गतौ स्थैर्ये च अभिभावे पाने गंधोपादाने शब्दाग्निसंयोगयोः गतिनिवृत्तौ अभ्यासे दाने शोधने हक्ष गात्रविनामे न्यक्करणे स्वप्ने तृप्तौ शब्दे संघाते खदेन क्षये पाके शेषणे स्मृ टुट धृ fruit tree bott स्व गृ वोवि वसौ वद जैनेन्द्र धुपाठः वेष्टने चितायाम् वरणे कौटिल्ये शब्दोपतापयोः गतौ प्रापणे च } खेचने www.kobatirth.org यजौञ् पौञ् हौज् वेञ् व्येञ भौञ् टुयाचञ् चञ् चदेञ् रेहञ् पोशृञ् मिटञ मेधृञ् हिञ् दृञ् लवनतरणयोः गतिवृद्धयोः निवासे व्यक्तायां वाचि एते मवंतः दानदेवपूजा संगत करणे बीजसंताने प्रापणे तनुसताने पाके सेवायाम् रागे याचने परिभाषणे पर्यातौ मेघा हिंसायाम् संगमे च उन्दे बुधुञ बोधने बुंदिरुञ् निशामने चायञ् पूजायां च वेणञ् For Private And Personal Use Only खनुज् दानञ् शानञ् भेञ् अव Acharya Shri Kailassagarsuri Gyanmandir छषञ् चषञ् चुषञ् घासृञ दासृञ् माहृञ् गुहूञ भञ् जी श्रिञ् हृञ भृञ् धृञ् डुकृञ् णीञ् हु जिमी पृ ऋ अवदारणे खंडने तेजने आक्रोशे दीप्तौ भुक्तौ } दाने माने संवरणे ओहाकू श्रोहाङ् माङ् डुभृञ दा गतिचिन्ताज्ञाननि डुधाञ् शामनवादिग्रहणेषु | गिजिय पूर्वोपादानरसनयोश्व हिंसायाम् } आदाने च सेवायाम् हरणे एते मवंतः इति ६४६ भूवादयो न्याय्य विकरणाः धवः । दानादनयोः भये भरणे धारणे करणे प्रापणे ४६७ लज्जायाम् पालनपूरणे गतौ त्यागे गतौ माने धारण पोषणयोः दाने धारणे च शौचपोषणयोः

Loading...

Page Navigation
1 ... 555 556 557 558 559 560 561 562 563 564 565 566 567 568