________________
Shri Mahavir Jain Aradhana Kendra
तुहिर उहिर अहं
4) ho has a ba? तूक व nx six of बড় ए ल नह गृह र
शु
द्र
ज्रि
पा
धेटू
घ्रा
ध्मा
க
म्ना
दारण
दैप
-
अर्दने
पूजने प्रसवैश्वर्ययोः
गतौ
स्थैर्ये च
अभिभावे
पाने
गंधोपादाने शब्दाग्निसंयोगयोः
गतिनिवृत्तौ
अभ्यासे
दाने
शोधने
हक्ष
गात्रविनामे
न्यक्करणे
स्वप्ने
तृप्तौ
शब्दे
संघाते
खदेन
क्षये
पाके
शेषणे
स्मृ
टुट
धृ
fruit tree bott
स्व
गृ
वोवि
वसौ
वद
जैनेन्द्र धुपाठः
वेष्टने
चितायाम्
वरणे
कौटिल्ये
शब्दोपतापयोः
गतौ
प्रापणे च
} खेचने
www.kobatirth.org
यजौञ्
पौञ्
हौज्
वेञ्
व्येञ
भौञ्
टुयाचञ्
चञ्
चदेञ्
रेहञ्
पोशृञ्
मिटञ
मेधृञ्
हिञ्
दृञ्
लवनतरणयोः
गतिवृद्धयोः
निवासे
व्यक्तायां वाचि
एते मवंतः दानदेवपूजा
संगत करणे बीजसंताने
प्रापणे
तनुसताने
पाके
सेवायाम्
रागे
याचने
परिभाषणे
पर्यातौ
मेघा हिंसायाम्
संगमे च
उन्दे
बुधुञ
बोधने
बुंदिरुञ् निशामने
चायञ् पूजायां च
वेणञ्
For Private And Personal Use Only
खनुज्
दानञ्
शानञ्
भेञ्
अव
Acharya Shri Kailassagarsuri Gyanmandir
छषञ्
चषञ्
चुषञ्
घासृञ
दासृञ्
माहृञ्
गुहूञ
भञ्
जी
श्रिञ्
हृञ
भृञ्
धृञ्
डुकृञ्
णीञ्
हु
जिमी
पृ
ऋ
अवदारणे
खंडने
तेजने
आक्रोशे
दीप्तौ
भुक्तौ
} दाने
माने
संवरणे
ओहाकू
श्रोहाङ्
माङ्
डुभृञ
दा
गतिचिन्ताज्ञाननि डुधाञ् शामनवादिग्रहणेषु | गिजिय
पूर्वोपादानरसनयोश्व
हिंसायाम्
} आदाने च
सेवायाम्
हरणे
एते मवंतः
इति ६४६ भूवादयो न्याय्य
विकरणाः धवः ।
दानादनयोः
भये
भरणे
धारणे
करणे
प्रापणे
४६७
लज्जायाम्
पालनपूरणे
गतौ
त्यागे
गतौ
माने
धारण पोषणयोः
दाने
धारणे च शौचपोषणयोः