________________
Shri Mahavir Jain Aradhana Kendra
४६६
चर
दिव
ष्ठिवु
जीव
पीव
मीव
णीव
तीव
तुर्वी
थुर्वी
धुर्वी
जुर्वी
भर्वी
शर्व
श्रव
गुत्र
हिवि
दिवि
धिवि
कृवि
श्रव
मक्ष
अक्ष
तक्ष
त्वत्
रक्ष शिक्ष
वृक्ष
स्तृक्ष
राक्ष
शव
रहि
पिसृ
पेसृ
भक्षणे
निरसने
प्राणधारणे
स्थौल्ये
हिंसने
संघाते व्याप्तौ च
} तनूकरणे
उद्यमने
प्रीणने
झष
हिंसा विकरणयोः
मष
गतिप्रीतितृष्टिदीप्तिवृ वर्ष द्विकांत्यवस्यवगमन प्रवेशश्रवणस्वाम्यर्थ- रुप याचनक्रियेच्छालिंग - नहिंसादनभावरक्षणेषु
रिष
पालने
चुम्बने
गतौ
जैनेन्द्र-व्याकरणम्
रोपे
त्वचने
अनादरे
वक्ष
तक्ष
सूक्ष
काक्षि
वाक्षि
माक्षि
द्राक्षि
ध्वाक्षि
चूष
तूष
लूप
मूघ
शूष
भूष
ऊष
शिष
धष
www.kobatirth.org
जू
शष
शसु
यूप
भृषु
भष
जिपु
विषु
मिषु
पृधु
बृधु
उक्ष
कांक्षायाम्
घोरवासितेच
पाने
तुष्टौ
} स्वैचे
प्रसवे अलंकारे
रुजायाम्
उच्छे
हिसायाम्
संघाते च
भत्सने
सेचने
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मृषु
पुष
तुषु
श्रिषु
श्लिषु
प्रुषु
प्लुषु
घृषु
हृषु
कृषौ
लस
ਯ
चर्च
झर्भ
इसे
त्रुस
हस
हस
रस
षिर
मिश
मश
सि
शश
हशिरौ
दशौ
शंसु
दहौ
मिहौ
वह
रद्द
हर
हि
वृह
पूष
ह
सहने च
पुष्टौ च
दा
संघर्ष
अलीके
विलिखितौ
श्लेपक्रीडनयोः
परिभाषा हिंसातर्जनेषु
हसने
शब्दे
} रोत्रकृते च
समाधौ
प्लुतिगतौ
प्रेक्षणे
दशने
स्तुतौ
भस्मीकरणे
से चने
परिकल्कने
त्यागे
वृद्धौ
शब्दे च