Book Title: Jainendra Mahavrutti
Author(s): Devnandi Maharaj, Abhaynandi Maharaj, Shambhunath Tripathi, Mahadev Chaturvedi
Publisher: Bharatiya Gyanpith
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्रधुपाठः
गुङ्
अव्यक्त शब्दे
| भासै
।
च्युङ
भल्ले कल्लै तेवृङ् देवृङ् देबृङ वृङ शेवृङ्
डयुङ प्रङ्ग
। गतौ
काशृङ )
कासृङ् शब्दकुत्सायाम् दानहिंसापारभाषणेषु णासुङ् शब्दे संख्याशब्दयोः
रासृङ्दीप्तौ देवने
सै कौटिल्ये भ्यसै भये आङःशसुङ् इच्छायाम् श्रसुङ्
प्रमादे सेवने
ग्रसुङ ।
हड..
केवृङ्
धृङ्
रोच अविध्वंसने प्रतिदाने रक्षणे
मिङ
खेवृङ्
ग्लसुङ । अदने
गेवृ ग्लेवृङ
चेष्टायाम्
पालने
वहिङ
। बदौ
पवने
महिङ
। वृद्धौ
प्लेङ
वृद्धौ बन्धने विहायसा गतौ
बहे
दीप्तौ
।
धिक्ष
शुभै
वृक्ष
रुचै
अभिप्रीतौ च
वर्ण
श्विताङ् अिमिङ् निविदाङ्
| वैहृङ्
।
स्नेहे मोक्षे च परिवृतौ च
रुटै
पेबुङ ।
दक्ष शैघ्रथ च मेवृङ् सेवने म्लेवृछ
कुत्सायाम् । संदीपनजीवनक्लेशेषु
प्राधान्ये वृत्तौ
परिभाषणाच्छादशिक्ष विद्योपादाने भिः
नहिंसासु याआयाम् मौड्योपनयननिय
मत्रतादेशेज्यासु जेहक दृष्टौ
वाहृङ् । प्रयत्ने गतिहिंसयोश्च एक क्लेश
| वेश्रृङ् व्यक्तायां वाचि
द्राहृङ् निक्षेपे वर्षे
ऊहै वितकें गेषङ अन्विच्छायाम्
गाहृङ्
विलोडने ग्रहणे
क्षतौ
स्मि ईषद्धसने हेषङ् । अहिङ् लिहै । रेषङ् अव्यक्ते शब्दे तुङ् )
पतिघाते
भाषै
स्नेहे
गमै
संक्षोभे हिंसायाम् अवनसे
स्रंसुङ
जेङ
भ्रंसुङ्
घषिङ्
ध्वंसुङ् संभुङ् वृतुङ्
गतौ च विश्वासे
णेषङ् एषङ
। गतौ
वृधुङ्
वृत्ती वृद्धौ
by 10
शृधुङ् स्यंदूङ
शब्दकुत्सायाम् स्वे सामर्थे
पूछ
वृत्
For Private And Personal Use Only
Loading... Page Navigation 1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568