Book Title: Jainendra Mahavrutti
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, Shambhunath Tripathi, Mahadev Chaturvedi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 551
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनेन्द्रधुपाठः गुङ् अव्यक्त शब्दे | भासै । च्युङ भल्ले कल्लै तेवृङ् देवृङ् देबृङ वृङ शेवृङ् डयुङ प्रङ्ग । गतौ काशृङ ) कासृङ् शब्दकुत्सायाम् दानहिंसापारभाषणेषु णासुङ् शब्दे संख्याशब्दयोः रासृङ्दीप्तौ देवने सै कौटिल्ये भ्यसै भये आङःशसुङ् इच्छायाम् श्रसुङ् प्रमादे सेवने ग्रसुङ । हड.. केवृङ् धृङ् रोच अविध्वंसने प्रतिदाने रक्षणे मिङ खेवृङ् ग्लसुङ । अदने गेवृ ग्लेवृङ चेष्टायाम् पालने वहिङ । बदौ पवने महिङ । वृद्धौ प्लेङ वृद्धौ बन्धने विहायसा गतौ बहे दीप्तौ । धिक्ष शुभै वृक्ष रुचै अभिप्रीतौ च वर्ण श्विताङ् अिमिङ् निविदाङ् | वैहृङ् । स्नेहे मोक्षे च परिवृतौ च रुटै पेबुङ । दक्ष शैघ्रथ च मेवृङ् सेवने म्लेवृछ कुत्सायाम् । संदीपनजीवनक्लेशेषु प्राधान्ये वृत्तौ परिभाषणाच्छादशिक्ष विद्योपादाने भिः नहिंसासु याआयाम् मौड्योपनयननिय मत्रतादेशेज्यासु जेहक दृष्टौ वाहृङ् । प्रयत्ने गतिहिंसयोश्च एक क्लेश | वेश्रृङ् व्यक्तायां वाचि द्राहृङ् निक्षेपे वर्षे ऊहै वितकें गेषङ अन्विच्छायाम् गाहृङ् विलोडने ग्रहणे क्षतौ स्मि ईषद्धसने हेषङ् । अहिङ् लिहै । रेषङ् अव्यक्ते शब्दे तुङ् ) पतिघाते भाषै स्नेहे गमै संक्षोभे हिंसायाम् अवनसे स्रंसुङ जेङ भ्रंसुङ् घषिङ् ध्वंसुङ् संभुङ् वृतुङ् गतौ च विश्वासे णेषङ् एषङ । गतौ वृधुङ् वृत्ती वृद्धौ by 10 शृधुङ् स्यंदूङ शब्दकुत्सायाम् स्वे सामर्थे पूछ वृत् For Private And Personal Use Only

Loading...

Page Navigation
1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568