Book Title: Jainendra Mahavrutti
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, Shambhunath Tripathi, Mahadev Chaturvedi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 516
________________ Shri Mahavir Jain Aradhana Kendra ४५६ जैनेन्द्र-व्याकरणम् ४ | ३ |८५; ५ | १|१७१; येन नाव्यवधानं तेन व्यवहितेऽपि ५/४/३ २|४|५ १|१|१३ निरनुबन्धकग्रहणे न सानुबन्धकस्य ४ | ३ | १०८ : ४|४|६४ ५|४|१८ निर्दिश्यमानस्यादेशा भवन्ति ४|४|११६; ५/२/१५१ वर्णाश्रये नास्ति त्याश्रयम् प पुरस्तादपवादा अनन्तरान्विर्धीन् बाधन्ते नोत्तरान् पूर्व घुर्गिना युज्यते पश्चात्साधनवाचिना त्येन ५।२।१२२; ५।२।१३८ ५/४/६६ नानर्थकेऽन्तेऽलोऽन्त्यविधिः नानुबन्धकृतं हलन्तत्वम् नित्याः शब्दार्थसम्बन्धाः पूर्वत्रासिद्धीयद्वित्वे पूर्वत्रासिद्धे न स्थानिवत् म मध्येऽपवादः पूर्वान् विधीन्बाधन्ते नोत्तरान् २|१|१११; २|३|७६; ४ | ३ | १७८ www.kobatirth.org य यस्य च लक्षणान्तरेण निमित्तं विहन्यते न २|१|४१ तदनित्यम् येन नाप्राप्ते तस्य तद्वाधनम् स ५।३।३६;५।३।४६; | सकृद्गते परनिर्णये विधिर्वाधितो बाधित एव ५। ३५५ ५/४/६ प्रकल्प्यापवादविषयं तत् उत्सर्गोऽभिनिविशते ११४।१२३ प्रकृतिग्रहणे यबन्तस्य ग्रहणम् ५/१/८८५; ५। ३ ५५ प्रकृतिवदनुकरणं भवति २/४/४६ मृद्ग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् ४|२/६३; ४ | ३ | १४८; ४|४|१२१; ५/४/३; ५/४/३४ १११/५२; ४१४ /७७; ५|१|१५६ १/३/६३; Acharya Shri Kailassagarsuri Gyanmandir ५/१/२० ५।२।१५ ५।३।४१ ल लक्षण प्रतिपदोक्तयोः प्रपिपदोक्तस्यैव ५।१।५२९५/४/९५ लिङ्गमशिष्यं लोकाश्रयत्वालिङ्गस्य ५२१२० व ४ | ३ |९९; ४/४/३३; ४ |४| ४१; ५।३।५४ वार्णाद्गावं बलीयः १/१/७८; १/४/२१३ ४ ३ ३२९ ४|४|१७; ५ | १|१३६ १५/१/५४ व्यपदेशिकद्भावो न मृदा ५।१८३ १।२/९० ४/४/४ २ ४/४/६४; ४|४|९४; ५|१|५५; ५/१/५७ ५/२/५ ५/२/११० सञ्ज्ञाछन्दसो: पूर्वो विधिः सञ्ज्ञाविधौ त्यग्रहणात्तदन्तविधिर्नास्ति For Private And Personal Use Only ५।३।३९ १|११६; १११ २० २१ २६ स-त्यविधौ न तदन्तविधिः १|१|६७; ५|२| १६ सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य १ १ १ १६४ ; २ ।११३२; ५ | ११८ ५११२१ ५२ ५५ ५/३/२८ सन्नियोगशिष्टानामन्यतरापाये उभयोरप्यभावः १ १ १ १६; सिद्धे सत्यारम्मो नियमार्थः ३|१|७; ४ । ४ । १४३ १|१|६; ३ | ३ |२८; ५/३/४२; ५।३।७१ स्फादिखलत्वगत्वेषु नास्ति स्वार्थिका प्रकृतिलिङ्गसङ्ख्ये अनुवर्तन्ते ५/३/४६ ५/२/१२५

Loading...

Page Navigation
1 ... 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568