________________
Shri Mahavir Jain Aradhana Kendra
जैनेन्द्रवार्तिकानामकारादिक्रमः
अ
काकारयोः प्रयोगे नेति वक्तव्यम् प्रकृतसन्धीनां शेवलादीनामिति वक्तव्यम्
प्रकरणे तूष्णीमः काम् वक्तव्यः अक्षादूहिन्यामैव्वक्तव्यः
रस्त्यस्यत्योर्वचनम्
अग्नीधः शरणे वाच्ये रण वक्तव्यो भसञ्ज्ञा च३ | ३८८
अग्रग्रामाभ्यां नियो णत्वम्
तस्याद्यादिभ्य उपसंख्यानम्
पश्चाड्डिमः
अङ्गात्रठेभ्यो वा प्रतिषेधः
www.kobatirth.org
प्रकरणे अग्निपदादिभ्य उपसंख्यानम्
जातेरिति वक्तव्यम्
विधौ भयादीनामुपसंख्यानं नपुंसके क्तादिनि
१।४।७९
४|१|१४० | अन्तादिमो वक्तव्यः
अप्रकरणे ज्योत्स्नादिभ्य उपसंख्यानम्
अत्यन्तापह्नवे लिङ् वक्तव्यः अत्यादयः क्रान्ताद्यर्थे इपा
५/२१११०
२।२।२३
३|१|६१
वृत्यर्थम् २३५२ टाशी का कोटपोटासोटाष्टाभ्योऽपीति केचित् २।१।१४ अणिञोरप्यब्राह्मणगोत्रमात्राद्यवत्यस्योपसंख्यानम् ३ | १|१३
४|१|१३०
अन्नन्तस्य नखं स्त्रियां वा वृत्तिः ४ | ३ |७५ | अन्यत्रापि दृश्यते २|१|४५
३|१|४७
११११९८
नौ कर्मणि वाच्यभिधानम्
२२८४
अन्तशब्दस्य (सा) ङ्किविधिणत्वेषु गिसञ्ज्ञोक्ता४ | ३ २०२
३१२/१३६
११४/६३
११४/३
अन्यस्मिन्नपि वाचि दृश्यते कारकान्तरेऽपि च २२८४ श्रन्यादेष्ठण वक्तव्यः
३१२११२६
अन्येभ्योऽपि भवतीति वक्तव्यम्
पुरोति वक्तव्यम्
प्राण्यङ्गादिति वक्तव्यम्
|४|१|३०४|१|५०
अतन्निमित्तादपि समाहारलक्षणाद् रादुब् वक्तव्यः ३ | ४|२६|
Acharya Shri Kailassagarsuri Gyanmandir
अपसव्य इत्यादावपि वक्तव्यः अप्सुमति चाखौ वक्तव्यम्
|३|४|९० ४ |१| १८ |सः खं च
श्रभ्यर्हितस्य च अरण्याणो वक्तव्यः
अभयाच्चेति वक्तव्यम्
अभितः परितः समया निकषाहाप्रतियोगेषूपसंख्यानम्
अर्थातिदेशाद्विशेषणानामपि तद्वत्ता सिद्धा अर्थाऽसन्निहिते वर्त्तमानादिन्वक्तव्यः अर्धाच्चेति वक्तव्यम्
३/४/२२
२२५ श्रर्धे चोत्तरपदे केवलस्यार्धस्य पश्चभावो वक्तव्यः ४|१|९७ १३८१ अर्धोत्तरपदस्य च दिक्छब्दस्य पश्चभावो वक्तव्यः४ । ११६७ ५|२| १६ | तो नुम् च
५/४/२६
१।२।१२२
अत्र ग्रामग्रहणे नगरस्यापि ग्रहणम् श्रत्राज्ञिकस्येति वक्तव्यम् श्रर्थेषु दिखाद्योः प्रतिषेधो वक्तव्यः श्रधर्माच्चेति वक्तव्यम् अधिकरणविचाले चेति वक्तव्यम् श्रधिकरणे प्यखे का वक्तव्या
३।३।१६२
४|१|१०६
१/४/३७
नादौ द्वितीयादचः परस्य वा खं वक्तव्यम्४ | १|१३६
नादौ वा खम् श्रनुब्राह्मणादिन्वक्तव्यः
नुवाकादयश्चेति वक्तव्यम् अनुसूलक्ष्यलक्षणेभ्यश्च ठण
४|२| १४५
४|१|४२
४|१|५१
४/३/१२७
४|३|१२७
२।२१४१
अलाबूतिलोमाभङ्गाभ्यो रजस्युपसंख्यानम्
ल्पाच्च मेधाया इति वक्तव्यम्
श्रल्पील्वादेरिति वक्तव्यम् अवयवयोगे प्रतिषेधो वक्तव्यः
श्रवादयः कुष्टाद्यर्थे भया अवादिभ्यस्तनेरिति वक्तव्यम्
For Private And Personal Use Only
११४/३
१|३|१००
३।२.१०७
४/१/३५
११६८
४|१|५६
३|४|११४
३|४|१४६
४२१२४
४/३/२२२
११४३८
११३३८१
२|१|११४
५/२/५१
श्रवाधयोः (अवोऽधसोः) सखञ्चेति वक्तव्यम् ३।२।१२८ ३/२/५३ श्रवान्तरदीक्षादिभ्यो डिन्वक्तव्यः
३।३।८७
३.२/५२
अष्टनः कपाले हविष्यात्वं वक्तव्यम् ष्टः कपाले हविषि वक्तव्यम्
१|१|१६५
४/३/१६० ४/३/२२७