________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आ
जैनेन्द्र-व्याकरणम् अष्टाचत्वारिंशतो डबुडिनौ च वक्तव्यौ ३४८७ उगित्कार्य वर्णकार्य च तदन्तादपि भवतीति अस्मिन्प्रकरणे तदाहेति माशब्दादिभ्य
वक्तव्यम्
१११६७ उपसंख्यानम् ३।३।१५६ उत्तानादिषु च कर्तृषु
२।२।२० अह्नो रिविधौ रूपरात्रिरथन्तरेषूपसंख्यानम्
उत्पातेन ज्ञायमानेऽन्वक्तव्या
११४/२६ ४२२८६ ५।३१७७) । उदीच्यग्रामात् प्रस्थद्योरण वक्तव्यः ३।२।९०
उपध्मानीयस्य सत्त्वं वक्तव्यं द्वित्वप्रतिषेधश्च ५।४।२६ अाख्यातमाख्यातेन सातत्ये
१।३।६६ / उपमानात् पक्षपुच्छाभ्यामिति वक्तव्यम् ३॥श४८ श्राख्यानशब्दात्प्रतिषेधो वक्तव्यः राश२४ उपवस्त्रादिभ्य उपसंख्यानम्
३।४।९९ श्राख्यानाख्यायिकेतिहासपुराणेभ्यश्च ३।२५२ उप स्थामान्तादजिनान्ताच्च वक्तव्यः ३।३।३५ श्राख्यानात् कृतस्तदाचष्ट इति कृदुष्प्रत्यापत्तिः
उभयत आश्रयणे न तद्वद्भावः
४/३१७३ प्रकृतिवच्च कारकमिति
२।१।२४ | उभसर्वतसोः कार्यो धिगुपर्यादिषु त्रिषु । कृतद्वित्वेष्यिश्रानिवृत्तिश्च कालात्यन्तसंयोगे मर्यादयाम् २।१।२४ | पायोगस्ततोऽन्यत्रापि दृश्यते ।।
११४३ श्राङ्पूर्वादजे: सज्ञायां क्यब्वक्तव्यः २।१।६१ उवर्णादिलस्य च खं वक्तव्यम्
४|११३९ प्राचारे सर्वमृद्भयः क्विब्बा भवतीत्येके
उसाख्यायिकासु बहुलमिति वक्तव्यम् ३।३।६१
२।१।६, ४१३।१८० आचार्यादणत्वं च
३।११४२ ऋकारलकारयोः स्वसञ्ज्ञा वक्तव्या
शश२ आदिभ्य उपसंख्यानम्
२।४/४६
ऋकारान्तल्वादिभ्यः क्तिस्तवद्भवतीति वक्तव्यम् २।३७५ आदेश्चेति वक्तव्यम्
__३।२।१२८
ऋणदशप्रवत्सतरकम्बलवसनानामृणे ४१३।७६ श्रापदादिपूर्वपदाकालान्ताद् ठञ्चिठौ वक्तव्यौ ३।२।६२
ऋतुनक्षत्राणां समानाक्षराणामानुपूर्येण आर्यक्षत्रियाभ्यामपुंयोगे वेति वक्तव्यम् ३११४२
वक्तव्यम्
१।३।१०० ऋते भासे
४।३।७६ इस उपसंख्यानमजात्यर्थ कर्त्तव्यम् ३५५:३।१६६ इण्वदिकः
५११०६ एकधुराशब्दात्खस्योस्वक्तव्यः
३।३।१६३ इन्प्रकरणे बलाबाहूरुपूर्वादुपसंख्यानम् ४११५६
एकाक्षरपूर्वपदानां द्योः खं वक्तव्यमषषः ४।१।१३९ इन्सिद्धबन्धातिस्थेषु च न भवति
४।३।१३२
| एचो द्वितीयत्वे तदादेः खं वक्तव्यम् ४।१।१३६ इवोपमानपूर्वस्य धुखं वा
४/२०१६ एवे चानियोगे पररूपम्
४/३१८१ इषोऽनिच्छायां युज वक्तव्यः
२।३८६ इह तदस्मै दीयते इति वक्तव्यम्
१।३६६ एहीडादयोऽन्यपदार्थे
३।४।४६ इह प्रकरणे राजसमानशब्दात् राष्ट्रात् तस्य राजन्य
ऐब्दीत्वाभ्यासमतः खं पूर्वनिर्ण येन ४।४।५० पत्यवदिति वक्तव्यम्
३।१।१५५
ओ
ईकण च ईबुपमानपूर्वस्य ग्रुखं वक्तव्यम् ईयसो बसे पुंवद्भाववचनम् ईयसो बसे प्रतिषेधो वक्तव्यः ईय॑तेस्तृतीयस्य द्वे भवत इति वक्तव्यम्
३।११७० ओजोऽप्सरसोनित्यं पयसस्तु विभाषया सत्रम् २०१६ ११३८६ ओत्वोष्ठयोर्वा से पररूपमुपसंख्यास्यते ३।११४८;४/३२८१ ४/२।१५६ श्रोदनशब्दाद्वक्तव्यः
३।३।१८२ शश८ ओनयत्यादेः कच्प्रतिषेधो वक्तव्यः
२।११४३ ४।३।३
क . कण्वादीनां तृतीयस्यैकाचो द्वित्वं भवति ४।३।३ ४।१।१३६ | कवरमणिशरविषेभ्यो नित्यमिति वक्तव्यम् ३११।४८
उगन्तादियेलयोः खं वक्तव्यम्
For Private And Personal Use Only