Book Title: Jainendra Mahavrutti
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, Shambhunath Tripathi, Mahadev Chaturvedi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 505
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनेन्द्र-सूत्राणामकारादिक्रमः ४४५ सुडनपः १११।३२ | सोढः ५४/८१ | स्थानीवादेशोऽनल्विधौ शश५६ सुधातुरकङ्च ३११८६ | सोमवरुणोऽग्नेरीः ४।३।१४० स्थानेऽन्तरतमः शश४७ सुपश्च ११२।१५६ सोमाट्यण ३।२।२५ | स्थादेश्चेन चस्य ५४४४ सुपि २।२।७:५।२।६७ | सोमे सुञः २।२७७ स्थासेनयसेघसिचसञ्ज- ४।४।४६ सुपि शीलेऽजातौ णिन् २।२।६६ | सोडिंति ५।२।१०६ स्थास्तम्भोः पूर्वस्योदः ५।४।१३५ सुपीकोऽचि ५शि५२ | सोऽस्य निवासः ३।३।६३ स्थूलदूरयुवह्रस्वक्षिप्र- ४।४।१४७ सुपो झेः ११४१५० ४।४।११ | स्थूलादिभ्यः प्रकारोक्तौ ४।२।११ सुपो धुमृदोः |४|१४२ सौ मे ५। स्थेण पिबभुभूभ्यः सेमें ११४१४६ सुप्योः ४।४/७६ स्तम्बरमकर्णेजपोश ।१८ स्थेशभासपिसकसो वरः२।२।१५४ सुप् सुपा श३।३ स्तन्मुसिवुसहां कचि ५।४।८२ स्थोऽवविप्राच्च ।।१७ सुभगाट्यस्थूलपलित- २।२५४ स्तम्भुस्तुम्भुस्कम्भुस्कु- २।१७७ स्नेहने पिषः २।४/२७ सुम्मिङन्तं पदम् १।२।१०३ स्तम्भेः ५।४।४८ | स्नोर्थात् ५.१११११ सुयजोर्वनिप् २२८६ स्तते भ्रातुः ४।२।१५७ स्नोश्च निश्च २।११५६ सुराशीध्वोः पिबः २।२।१२ | स्तुत् सोमौ चाग्नेः ५।४।६५ स्पर्द्ध परम् शरा६० सुषामादिषु च ५।४।७२ स्तुशासिणवृटुजुषाक्यप२।१।१९१ स्पृशमृशकृषतृपडपो वा २१११३९ सुसंख्यादेः स्तुसुधूत्रो मे ५१।१३१ स्पृशोऽनुदके क्विः ।।५६ सुसर्वााद्राष्ट्रस्य ५।२।१७ स्तेयसख्ये ३।४।११६ स्मृहिगृहिपतिदय- २।२।१४१ सुहरिततृणसोमाज- ४।२।१२६ स्तोः श्चुना श्चुः ५।४।११६ | स्फाहतोऽसुटः ५.१६१ सुहृदुहृदौ मित्रा- ४।२।१५० स्तोकान्तिकदूरार्थकृच्छ १।३।३४ स्फादेः स्कोऽन्ते च ५।३।४६ सूक्तसाम्नोश्छः ४।१।६३ स्तोके प्रतिना | स्फादेरातो धोर्यण्वतोऽ ५।३।६० सूत्रारकोङः स्त्रियाः ४।४।७४ | स्काद्ययोरस्फुरेप ५।।१३८ सूत्रेऽस्मिन् सुब्बिधि- ५।११४ स्त्रियां क्तिः २।३।७५ स्फान्तस्य खम् ५।३।४१ सूभवत्योर्मिङि ५२८६ स्त्रियां खौ ४।२।१४३ | स्फायः स्फीस्ते ४।३।१७ सूर्पाद्वा ३।४।२५ स्त्रियाम् ३।१३ स्कायो वः ५।४८ सूर्यागस्त्ययोश्छे च ४।४।१३८ स्त्रियामुप् ३।१।१८ स्फुरिस्फुल्योपनि ४।३।४० सृघस्यदः क्मरः ।।१४३ स्त्री १।२।६३ । स्फुरिस्फुल्योर्निर्निवेः ५४१५८ सजीवनशः क्वरम् ।।१४६ स्त्रीगोर्नीचः शशः स्फेसः श२।१०० सृजुज्वलगृधशुचलष- २।२।१३२ | स्त्रीधेनुवारदारात्पुंसनई- ४।२।७३ स्मिङ: ४/३१५० सृस्थिरे २।३।१६ / स्त्रीपुंसान्नुकत्वात् ३।११७२ स्मिपूर्व शः सनि ५/१।१३३ सेऽङ्गले सङ्गः ५/४६२ स्त्रीभ्यो ढण ३१११०६ स्मृदृत्वरप्रथम्रस्तृस्पशो-५।२।१६२ सेटि ४।४।१११ स्त्रोऽयज्ञे २।३।३०। स्मे २।२।१०० सेधो गतौ ५.४/७९ रुयुक्त पुस्कादनूरेथार्थे ४।३।१४६ । स्मे लोट २।३।१४१ सेनान्तलक्षणकारिभ्य ३।६१४० स्थः २।२।८ स्म्रदर्थदयेशां कर्मणि ११४५६ सेनाया वा ३३।१६६ स्थः कः २।२।६४ | स्यगे सः ५२।१५१ सेनोसुराच्छायाशाला-११४१०१ स्थ इत् ५।२।११८ स्यतासी लुलुटोः २।११३० सेह्य पिच्च २४७४ स्थागापापचो भावे २१३७८ स्यदावोदैधौद्मप्रश्रयहिम- ४।४।२८ सेवलसुपरिविशाल- ४११४० स्थाण्डिल: ३।२।१० । स्यसनोवू द्भ्यः ।।८८ सोः प्रातर्दिवाश्वसः ४।२।१२० | स्थानान्तादुप् ३।३।१० ' स्यसौ कृतचूतच्छद- ५।१।१०५ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568