Book Title: Jainendra Mahavrutti
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, Shambhunath Tripathi, Mahadev Chaturvedi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 447
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अ० ५ पा० ३ सू० १३ -२० ] महावृत्तिसहितम् ३८७ द्वन्द्वं रहस्य |||३|१३|| द्वन्द्वमिति निपात्यते रहस्यादावर्थे । द्वि श्री इत्यस्य द्वित्वे सुबुपि पूर्वोत्तरपदयोरिकारस्याम्भावोऽत्वं च निपात्यते रहस्यप्रकारेऽर्थे रहस्याभिधाने । द्वन्द्वं मन्त्रयते । द्वन्द्वं मन्त्रयेते । द्वौ द्वौ रहसि मन्त्रयेते इत्यर्थः । मर्यादावचनादयो विषयत्वेनाश्रीयन्ते । मर्यादायाम् सप्तमनरकाद्धोऽधो द्वन्द्वं रपटलानि हीनानि व्युत्क्रमणं भेदः पृथक्स्थानम् । तत्र द्वन्द्वं व्युत्क्रान्ताः । द्विवर्गसम्बन्धेन भिन्ना इत्यर्थः । यज्ञपात्रप्रयोगे, द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति । अभिव्यक्तौ द्वन्द्वं नारदपर्वतौ । द्वन्द्वं सूर्याचन्द्रमसौ । विधिव्राह्मणौ द्वन्द्वम् । " वा वीप्सायां द्वन्द्वः " वीप्सायां द्वन्द्वं द्वौ द्वौ । वृत्तिविशेषे “चार्थे द्वन्द्वः” [११३।६२ ] अन्यत्रापि दृश्यते । द्वन्द्वानि सहते । द्वन्द्वं युद्धं कृतम् । अतएव च रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिरूपं परिगणनं न कृतम् । Acharya Shri Kailassagarsuri Gyanmandir पदस्य || ५|३|१४|| पदस्येत्ययमधिकारो वेदितव्य या शास्त्रपरिसमाप्तेः । वक्ष्यति " नखं मृदन्तस्थाकी [ ५1३1३० ] इति । राजभ्याम् । राजभिः । तथा "स्फान्तस्य खम्” [ ५/३/४१ ] इति पतन् । यजन् । अत्रार्थवशात्पदस्येत्यवयवे ता द्रष्टव्या । पदस्येति किम् ? राज्ञे । राज्ञः । भसंज्ञया नपुंसकलिङ्गा पदसंज्ञा बाध्यते vairaat |||३|१५|| पदादिति श्रपादादाविति च एतद्वितयमधिकृतं वेदितव्यं प्रागसिद्धाधिकारात् । वक्ष्यति "बहोर्वस्नसौ” [ ५|३|१७ ] इति । ग्रामो वो दीयते । नगरं नो दीयते । पदादिति किम् ? युष्मभ्यं ग्रामो दीयते । अपादादाविति किम् ? 'शान्तिनाथो जिनः सोऽतु युष्माकमघशान्तये । "येन संसारताभीतिरस्माकमिह नाशिता || युष्मदस्मदोऽविप्तास्थस्य घनावी ||५|३|१६|| पदात्परयोरपादादौ वर्तमानयोर्युष्मदस्मदित्येतयोरइस्तासु स्थितयोर्याम्नी इत्येतावादेशौ भवतः । युष्मदस्मदिति इतरेतरयोगलक्षणो द्वन्द्वः । श्रोसः स्थाने उस्कृतः सौत्रत्वानिर्देशस्य । पदस्य सर्वस्येति च वर्तते । यदि वा पदस्येति स्थानलक्षणाऽत्र ता सम्पद्यते, सर्वस्य पदस्य स्थाने श्रादेशः । एकबहोरादेशान्तरं वक्ष्यति । तो द्विविषये विधिः । ज्ञानं वां दीयते । शीलं नौ दीयते । ज्ञानं वां रक्षतु । शीलं नौ रक्षतु । ज्ञानं वां स्वम् । शीलं नौ स्वम् । बिप्तास्थस्येति किम् ? दानं युवाभ्यां कृतम् । स्थग्रहणं किम् ? श्रूयमाणविभक्त्यां यथा स्यात् । इह मा भूत् । इति युष्मदुपाध्यायः । पदविधिरयम् । श्रसामर्थ्यं न भवति । आवाभ्यां भाव्यते ज्ञानम् । युवाभ्यां दीयते दानमिति । अथेह सामर्थ्येऽपि कस्मान्न भवति ? ओदनं पच तव भविष्यति मम भविष्यतीति । " समाने वाक्ये युष्मदस्मदादेशविधिरिष्यते" । इह तु ओदनं पचेत्येकं वाक्यं तव भविष्यतीति द्वितीयं वाक्यम् । श्रवश्यं समानवाक्याधिकार एष्टव्यः । शालीनां ते श्रोदनं ददातीत्यत्रापि यथा स्यात् । श्रन्यथा शालीनामित्यस्य ते इत्यनेन सामर्थ्याभावान्न स्यात् । बहोस्नसौ || ५|३|१७॥ बह्वन्तयोर्युध्मदस्मदोर्वस्नस् इत्येतावादेशौ भवतस्तास्वेव विभक्ती | ज्ञानं वो दीयते । शीलं नो दीयते । ज्ञानं वो रक्षतु । शीलं नो रक्षतु । ज्ञानं वः स्वम् । शीलं नः स्वम् । एकस्य ते मे || ५|३|१८|| एकान्तयोर्युष्मदस्मदोस्ते मे इत्येतावादेशौ भवतः । एक इति त्यः । “त्यग्रहणे यत्मात्स तदादेर्ग्रहणम्" [१०] । ज्ञानं ते दीयते । शीलं मे दीयते । इपो वक्ष्यति । ज्ञानं ते स्वम् । शीलं मे स्वम् । त्वामाविषः || ५|३|१६|| एकस्येति वर्तते । इबेकान्तयोर्युष्मदस्मदोस्त्वा मा इत्येतावादेशौ भवतः । ज्ञानं त्वा रक्षतु । शीलं मा रक्षतु । न चाहा हैवयोगे || ५|३|२०|| च वाह अह एव इत्येतैयोंगे युष्मदस्मदोर्वाम्नावादयो न भवन्ति । ज्ञानं तुभ्यं मह्यं च दीयते । युवाभ्यां आवाभ्यां च दीयते । युष्मभ्यं अस्मभ्यं च दीयते । ज्ञानं त्वां मां च रक्षतु । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568