Book Title: Jainendra Mahavrutti
Author(s): Devnandi Maharaj, Abhaynandi Maharaj, Shambhunath Tripathi, Mahadev Chaturvedi
Publisher: Bharatiya Gyanpith
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ५ पा० २ सू० १८८-१६४] महावृत्तिसहितम्
रुग्रिको चोपि ॥२।१८८॥ ऋत्वतो गोश्चस्य यपि रुग्रिको भवतः रीक् च । ननति । नरिनति । नरीनति ।
ऋतः ॥५॥२॥१८६॥ ऋकारान्तस्य गोर्यश्चस्तस्य यपि रुग्रिको भवतः रीक्च । तपरकरणसामर्थ्याहता गुर्विशेष्यते । चर्कति । चरिकर्ति । चरीकति । जर्हति । जरिहर्ति । जरीहति । “अदोऽट्" [५।२६५] इत्यत्रोक्तं चानुकृष्टमपि क्वचिदुत्तरत्रानुवर्तते तेन रीक् । तपरकरणं किम् ? कृ गृ । चाकर्ति । जागर्ति । ननु च "रुग्रिको चोपि" [५।२।१८७] इत्यनेनैव तृतयं सिद्धम् । तत्रापि "ऋत्वतः" [५।२।१८६] इति तपरकरणमस्ति तेन चाकयादौ न भविष्यतीति चेत् । तत्र तपरकरणं लाक्षणिकार्थमुक्तमिति किरत्यादेर्निवृत्तिन स्यात् ।
घौ कच्यनक्खे सन्वत् ॥१२।१९०॥ कपरे घिसज्ञके वर्णे यश्चस्तस्य सनीय कार्य भवति अनक्खे । “सन्यतः" [५।२।१७७] इतीत्वमुक्तम् । कच्यपि तथा अचीकरत् । अपीपचत् । "ओः पुयराज्ये" [५।२।१७८] कच्यपि तथा । अपीपठत् । अलीलवत् । अजीजवत् । वा स्रवत्यादीनां कच्यपि तथा । असिस्रवत् । असुस्रवत् । अदिद्रवत् । अदुद्रवत् । ननु हला व्यवधानात् कथं कच्परो पवर्णः ? वचनप्रामाण्यादेकेन व्यवधानमाश्रितम् । घाविति किम् ? अततक्षत् । अचभासत् । कचीति किम् ? अहं पपच । अनक्ख इति किम् ? स्तनमाख्यत् अतस्तनत् । वनमाख्यत् । अववनत् । “णाविष्ठन्मृदः” [४।४।१४६] इति इष्टद्भावः "तुरिटेमेयस्सु" [४।४।१४४] “टेः" [४।१४५] इति टिखम् । इह कस्मान् न भवति । अचकमतेति कज्विषये। “वागे" [२१११२७] इति णिडोऽनुत्पत्तिपक्षे कचि कृते । अत्रोच्यते-नैवं ज्ञातव्यम् । अकः खम् अक्खम् । अक्खेनेति । किं तर्हि ? अक् खं यस्मिन्निमित्तभूते सोऽयमक्खो न अक्खो अनक्खः तस्मिन् । पर्युदासवृत्त्या अनक्खनिमित्ते णौ मध्यगते सन्वद्भाव इत्यदोषः । तथा अकः खं यस्मिण्णिसामान्ये अन्यस्य । न तु णौ गिखमकः खम् । तेन वादितवन्तं प्रयोजितवान् अवीवदत् । ननु अजजागरदित्यत्र गकारऋकारे घिसज्ञामाश्रित्य प्राप्नोति सन्वद्भावः । वचनप्रामाण्याद् व्यवधानेऽपि सन्वद्भावेन भवितव्यम् । सर्वत्रापीपचदित्यादावपि चस्थानान्तर्य घिना नास्ति । नायं दोषः। वचनप्रामाण्यादिहेकवर्णेन व्यवधानमिष्टं सङ्घातेन पुनर्व्यवधाने भवति न भवति च । तत्र "त्वर" [५२।१६२] यादीनामित्त्वापवादार्थमत्ववचनं ज्ञापकम् । हल्लंघातेन व्यवधाने भवति । अचिकणत । अवित्रजत इति । अज्झल सङ्घातेन व्यवधाने तु न भवति । अमीमपदित्यादी "स्सनि मीमा" [५।२।३५५] इत्येष विधिः कस्मान्न भवति ? णिजन्तस्य प्रकृल्यन्तरत्वात् ।
घेर्दीः ॥५॥२॥१६॥ चस्य घेर्भवति घौ कच्परेऽनक्खे । अचीकरत् । अजीहरत् । अबूबुधत् । घेरिति किम् ? अविबजत् । घावित्येव । अध्यापिपत् । “द्वित्वेऽचि" [११५६] णिवस्य स्थानिवद्भावात् “अचः" [४॥३॥२] इति द्वितीयस्यैकाचो द्वित्वम् । अत्र कच्परो घिवर्णो नास्ति । कचीत्येव | अहं पपच । यत्र सन्वद्भावो नास्ति तत्र दीत्वमिह मा भूत् । अचकमत । अनक्व इत्येव । अचकथत् । “श्राद्यतः" [५।२।१७०] इत्यतः श्रादेरिति वर्तते तेनादेश्वस्य दीर्भवति । न द्वितीयस्यैकाचो यश्चस्तस्येति । प्रौणु नवदिति ।
स्मृद त्वरप्रथम्रदस्तस्पशोऽत् ॥५॥२।१६२॥ स्मृ द त्वर प्रथ म्रद तृ स्पश इत्येतेषां चस्य अदा देशो भवति कच्परे द्यौ परतः । असस्मरत् । अददरत् । अतत्वरत्। अपप्रथत् । अमम्रदत् । अतस्तरत् । अपस्पशत् । सन्वद्भावादित्वे प्राप्त वचनम् । अदिति तपरकरणं घेर्दीत्वनिवृत्त्यर्थम् । अददरत ।
चा वेष्टिचेष्टयोः ॥५२।१६३॥ वेष्टि चेष्टि इत्येतयोश्चस्य वो अद्भवति कचि परतः । अववेष्टत् । अविवेष्टत् । अचचेष्टत् । अचिचेत् । इकारस्यानेनात्वम् ।
ईच्च गणः ॥शरा१६४|| गण्यतेश्चस्य ईकारादेशो भवति अच्च कचि परतः। अजीगणत् । अजगणत् । अनक्ख इति प्रतिषेधात् सन्वद्भावो नास्ति । तदर्थमिदम् । चकारोऽदनुकर्षणार्थः ।
___ इत्यभयनन्दिविरचितायां जैनेन्द्रमहावृत्तौ पञ्चमाध्यायस्य द्वितीयः पादः समातः।
For Private And Personal Use Only
Loading... Page Navigation 1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568