Book Title: Jainendra Mahavrutti
Author(s): Devnandi Maharaj, Abhaynandi Maharaj, Shambhunath Tripathi, Mahadev Chaturvedi
Publisher: Bharatiya Gyanpith
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८४ .
जैनेन्द्र-व्याकरणम् [अ० ५ पा० २ सू० १८१-१८७ दीरकितः ॥५।२।१८१॥ अकितश्चस्य पुडुपोदीभवति । पापच्यते । पापचीति । पापठ्यते । पापठीति । "यङो वा” [५।२।१२] वचनं ज्ञापकमविशेषेण यकपः। अकित इति किम् ? यंयम्यते । यंयमीति । ननु दीत्वापवादे परत्वान्नुकि कृते अनजन्तत्वात् कथं दीत्वप्राप्तिः । इदमेवाकित इति वचनं ज्ञापयति-"चविकारेप्वपवादा नोत्सर्गान् बोधन्ते"[प०] इति । तेन किं सिद्धम् ? मीमांसत इत्यादौ ईत्वं दीत्वेन न बाध्यते । डोढोक्यत इति दीत्वेन प्रादेशस्य न बाधा। अचीकरदित्यत्र "घेर्दीः" [५/२११६१] इत्यनेन “सन्यतः" [५।२।१७७] इत्वं न बाध्यते । अजीगणदिति “ईच्च गणः" [५।२।१६४] इत्यनेन "हलोऽनादेः" [५।१।१६१] खस्य न बाधा।
नीग्वञ्चुलंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् ॥२।१८२॥ वञ्चु स्रंसु ध्वंसु भ्रंसु कस पत पद स्कन्द इत्येतेषां यङपोश्चस्य नीगागमो भवति । वनीवच्यते । वनीवञ्चीति । सनीस्रस्यते । सनीस्रंसीति । दनीध्वस्यते। दनीध्वंसीति । बनीभ्रश्यते । बनीभ्रंशीति । चनीकस्यते । चनीकसीति । पनीपत्यते । पनीपतीति । आपनीपद्यते । आपनीपदीति | चनीस्कद्यते । चनीस्कन्दीति । यपि "नोमता गोः" [१।१।६४] इति प्रतिषेधात् "हलुङः" [ २३] इति नखं न भवति । नौगिति दीत्वोच्चारणसामर्थ्यान्न प्रादेशः । अकित इति दीत्वप्रतिषेधार्थ पूर्वान्तकरणम् ।
ङस्यातो नुक् ॥२१८३॥ सज्ञान्तस्य गोयंश्चेऽकारान्तस्तस्य नुगागमो भवति यापोः परतः । बंभण्यते। बंभणीति । तन्तन्यते । तन्तनीति । जङ्गम्यते। जङ्गमीति । नुको "नश्चापदान्तस्य झलि" [५/४] इत्यनुस्वारस्य परस्वत्वम् । असत्यपि स्वनिमित्ते झलादौ अनुस्वारो भवतीत्युक्तम् । तेन यंयम्यते । रंरम्यते इत्यनुस्वारः । अत्रापि दीत्वप्रतिषेधार्थ पूर्वान्तत्वम् । ङस्येति किम् ? पापच्यते । अत इति किम् ? तेतिम्यते । तपरकरणं किम् ? आकारभूतपूर्वस्य मा भूत् । बाभाम्यते ।
जपजभदहदशभञ्जपशाम् ॥५।२।१८४॥ जप जभ दह दश भज पश इत्येतेषां चस्य तुगागमो मवति यङपोः परतः । जञ्जायते। जजपीति। जञ्जभ्यते । जञ्जभीति । दन्दह्यते । दन्दहीति । दंदश्यते । दंदशीति । बम्भज्यते । बम्भजीति । पम्पश्यते । पम्पशीति । पश इति सौत्रो धुः । जपादिषु दंशिपर्यन्तेषु "लुपसदचर" [२१११२१] इत्यादिना यङ । अन्यत्र क्रियासमभिहारे। दश इति सूत्रनिर्देशाद्ययपि नखं भवतीति केचित् । तदयुक्तम् । विकरणानिर्देशोऽयम् । यथा “पतदशनहः करणे ब्रट्" [२।२।१६०] इति ।
चरफलोरुच्चोङः॥शरा१८५॥ चर फल इत्येतयोश्चस्य नुग्भवति यङपोः उङश्च उकारादेशश्चरफलोः । चञ्चूर्यते । “हल्यभकुच्छुरः" [५।३।८६] इति दीत्वम् । चञ्चुरीति । पम्फुल्यते । पम्फुलीति । उदिति तपरकरणं किम् ? चञ्चूर्ति । पम्फुल्तीत्यत्र "घ्युङः" [५।२।८३] एम्निवृत्त्यर्थं दीत्वस्यासिद्धत्वादेप् प्राप्नोति । नन्वेप इव दीत्वस्यापि तपरकरणात् किन्न निवृत्तिः । अत्रोच्यते-यथा “गेऽत उत्" [४।४।१००] इति तपरकरणे न दीत्वमशक्यं निवर्तयितुम् अभकुच्छर इति प्रतिषेधारम्भात्तथाऽत्रापि ।
ति ॥५२।१८६॥ तकारादौ चपरतः चरफलोरुङः ऊकारादेशो भवति । देवचूर्तिः । “क्तिचक्तौखौ" [२।३।१५०] इति क्तिच् । एवं चरणं चूर्तिः । फलनं फुल्तिः । प्रफुल्ता लता। यडुपोश्चस्येति चानुवर्तमानमिह वचनसामर्थ्यात् नाभिसम्बध्यते ।
रीगृत्वतः ॥५।२।१८७॥ ऋत्वतो गोश्चस्य रीगागमो भवति यङि । वरीवृत्यते । नरीनृत्यते । यदि ऋदुङ इति क्रियेत । सरीसृज्यते इति न स्यात् । ऋमत इति तर्हि कर्तव्यम् । चिकीर्षत इत्यत्र तु कृताकृतप्रसङ्गित्वाहतः ईभविष्यति । एवं सिद्धे तपरकरणं लाक्षणिकस्यापि रीगधम् । तेन वरीवृश्च्यते । बरीभृज्यते । परीपच्छयते ? चेक्रीयते जेहीयते इत्यत्र कस्मान्न रोगिति चेत् : द्वित्वात् । परत्वेन रीडादेशे कृते ऋकाराभावान्न भवति ।
For Private And Personal Use Only
Loading... Page Navigation 1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568