Book Title: Jainendra Mahavrutti
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, Shambhunath Tripathi, Mahadev Chaturvedi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 473
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ० ५ पा० ४ सू० ६१-६६ 1 महावृत्तिसहितम् ४१३ वनस्पतिरिति वनस्पतिग्रहणं कृतम् । एतेभ्य इति वनम् । “वरणादेः " [३।२।६२] इत्युप् । उपि कृते सङ्ख्ययोरेवातिदेशो न वनस्पतित्वस्येति गत्वाभावः । पुष्पफले अन्यतरच्चोपगच्छन्ति ये ते वृक्षाः । तत्र यो वनस्पतिः स वृक्षो भवत्येव । वृक्षस्तु नावश्यं किम् ? शिरीपवनम् । शिरीषाणामदूरभवो ग्रामः तस्य "युक्तत्रदुसि लिङ्गसङख्ये" [919185 ] इत्यनेन लिङ्ग श्रतोऽह्नः ||५|४|६१॥ अकारान्तात्पूर्वपदादुत्तरस्य ग्रनो नकारस्य णत्वं भवति । पूर्वाह्णः । अपराह्णः । " पूर्वापर प्रथम " [ २|३|५३ ] आदि सूत्रेण पसः । " राजाहः सखिभ्यष्टः " [ ४/२/६३] इति टः । “एभ्योऽह्नोऽह्नः” [४।२।६० ] इत्यहूनादेशः । श्रत इति किम् ? निरह्नः । दुरह्नः । निर्गतमहः । दुष्टमहः । तपरकरणं किम् ? परावृत्तमहः पराहूनः । ग्रह्न इति सूत्रे वृत्तिघटितैकदेशो वान्तः । “सूत्रेऽस्मिन् सुब्विधिरिष्टः” [ ५/२/११४ ] इति तास्थाने वानिर्देशाद् व्याख्येयः । ग्रहून इति प्रकारान्तनिर्देशाद्दीर्घाहूना शरदित्यत्र न भवति । दीर्घाभ्यहान्यस्यामिति यसे " बोड्खे” [३|१|११] इति वा ङीविधिः । वाह्याद्वाहनम् ||५|४|१२|| कालसामान्ये वोढव्यं वाह्यम् । वाह्यादुत्तरस्य वाहनस्य त्वं भवति । ऊह्यतेऽनेनेति वहनम् । प्रज्ञादित्वात् स्वार्थिकोऽण् । अतो वा निपातनादुङो दीत्वम् । इक्षुवाहणम् । शरवाहम् । कर्मणि तासः । वाह्यादिति किम् ? सुवाहनम् । सुरस्वामिकमित्यर्थः । एवं नरवाहनः । नात्र वाह्यात्परं वाहनम्, किन्तु वाहनात् । वाह्यवाहकसम्बन्धे त्वं भवत्येव । सुवाणम् । नरवादण्म् । खौ पूर्वेण सिद्धं त्वं नरवाह इति । पानं देशे || ५|४|१३|| पाननकारस्य णत्वं भवति देशे गम्ये । सर्वत्र पूर्वपदस्थान्निमित्तादिति वर्तते । कृपायपोणाः गान्धारयः । क्षीरपाणाः आन्ध्राः । सौवीरपाणाः द्रमिणाः । सुरापाणाः प्राच्याः । अतिशयोऽत्र गम्यते । तात्स्थ्यात्ताच्छच्यमिति मनुष्याभिधाने देशाभिधानम् । पौयते इति पानम् । “बुढैया बहुलम्" [२|३|१४] इति कर्मणि युट् । कपायं पानमेषामिति कर्तरि ता । देश इति किम् ? दाक्षिपानम् । क्षीरपाना गोपालकाः । भावकर || ५|४|१४|| भावे करणे च यः पानशब्दस्तन्नकारस्य वा त्वं भवति । भावे-क्षीरपाणन् । क्षीरपानं वर्तते । करणे - पीयतेऽनेनेति पानः । वारिपाणः । वारिपानः कंसः । वेति योगविभागाद्द्विरिनद्यादि वा त्वम् । चक्रगदी । चक्रनदी । चक्ररिणतम्बा । चक्रनितन्त्रा । मृदन्तनुविभक्त्याम् ||५|४|१५|| मृदन्ते नुमि विभक्त्यां च यो नकारः तस्य पूर्व स्थान्निमित्ताद् वा णत्वं भवति । मृदन्ते - माप्रवापिणौ । माषवापिनौ । त्रीहिवापिणौ । त्रोहियापिनौ । “प्रायोऽभी चण्ये" [२|२| ६६ ] इति णिन् । नुमि । भाषवापाणि । मापवापानि । “ लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव " [५० ] इति नुमो मृदन्तग्रहणेनाग्रहणम् । विभक्त्याम् - मानवापेण । मापवापेन । व्रीहिवापेण । त्रीहिवापेन । नियमादप्राप्ते विकल्पः । पूर्वपदादिति वर्तते तेन सम्बन्धादुत्तरपदं यन्मृत्सञ्ज्ञं तदन्तस्य विकल्पः । तेनेह न भवति । गर्गाणां भगिनी गर्गभगिनीति | यदा यु गर्ग भगशब्दान्मत्वर्थीय इन् तदा त्वं भवत्येव । गर्गभगिणीति । "पूर्वपदात्खावगः” [५।४।८७] इत्यनेनोत्तरपदस्थस्य नकारस्य णत्वं निवर्त्यते । न त्यस्थस्येत्युक्तम् । यथा मातृभोगीण इत्यत्र समुदायस्य समान | पुरुवारिणी इत्यत्र विकल्पस्य बहिरङ्गत्वादसिद्धत्वाच्चादिसूत्रेण नत्वम् । मात्रवापिणा मापचापिना इत्यत्र पूर्वपदस्थान्निमित्तात्परस्य विधिरिति । मृदन्तत्वाद्विकल्पः । वेति व्यवस्थितविभाषाऽनुवर्तनादिह न भवति । श्राचार्ययूना | क्षत्रिययूना । प्रपक्कानि । परिपक्वानि । दीर्घाही शरदिति । एकाच्यौ गः ॥ ५२४|६६ || एकाचि यौ पूर्वपदस्थान्निमित्तात्परस्य मृदन्तनुविभक्तीन कारस्य कारो भवति । ब्रह्मणौ । वृत्रहणौ । क्षीरपाणि । सुरापाणि । चीरपेण । सुरापेण । "श्रातः कः " For Private And Personal Use Only

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568