Book Title: Jainendra Mahavrutti
Author(s): Devnandi Maharaj, Abhaynandi Maharaj, Shambhunath Tripathi, Mahadev Chaturvedi
Publisher: Bharatiya Gyanpith
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्र० ५ पा० २ सू० १०७ - ११५ ]
महावृत्तिसहितम्
३७५
अण मोः || ५|२| १०७ ॥ म्वन्तागोः परस्य ङितोऽडागमो भवति । मोरित्यकृतार्थः कानिर्देशो ङितीत्यस्य तां प्रकल्पयति । कुमायें । वामोर्वै । कुमार्याः । वामोर्वाः । परेण सह " अटश्च " [ ४|३|७८ ] इत्यैब् वचनात् “एप्यतोऽपदे” [४|३|८४] इति पररूपं न भवति ।
याडापः || ५|२| १०८ ॥ श्रान्तादुत्तरस्य ङितो यागमो भवति । विद्यायै । बहुजायै । विद्यायाः । “एच्यैष्" [४।३।७६ ] “स्वेको दी: ” [ ४३८८ ] इति दीत्वं वा । ड्याब ग्रहणेन दीत्वं न स्थानिवदिति । प्रतिखट्वाय । पुनर्दीत्वे लाक्षणिकत्वम् ।
सर्वनाम्नः स्याउ प्रश्च ॥ १२२१०६॥ आवन्तात् सर्वनाम्नः परस्य ङितः स्याडागमो भवति प्रश्च भवत्याः । सर्वस्यै । यस्यै । तस्यै । कस्यै । सर्वस्याः । यस्याः | तस्याः । एयैप स्वेको दीत्वे । आप इत्येव । भवत्यै । भवत्याः ।
डेराम् म्वाम्नीम्यः || ५|२| ११०|| "प्रे लिप्सायाम्" [२।३।४२ ] इति निर्देशात् देरिति ङिवचनस्य ग्रहणम् । डेरामादेशो भवति स्वन्तादावन्तान्नी इत्येतस्माच्च परस्य । कुमार्याम् । वामोर्वाम् । विद्यायाम् । बहुरा जायाम् । ग्रामण्याम । सेनान्याम् । “सत्सूद्विष" [२।२५६ ] इत्यादिना किप् । “अग्रग्रामाभ्यां नियो णत्वम्” [वा०] | "एर्गवाचादुङोऽसुधिय:" [४४७८ ] इति यत्वम् । अथ रामः नुटुकस्मान्न भवति । परत्वादडादिभिरागमैर्भवितव्यम् । कृतेष्वपि "सकृद्गते परनिर्णये बाधितो बाधित एव" [१०] । डयापोर्दीव्वभाजोः कार्यमुक्तम्" (ङयाप) " ग्रहणे दीवं न स्थानिवत्" इति च । तेन निष्कौशाम्यौ । श्रतिखट्वे निधेहि |
इदुद्भयाम् ||५|२|१११॥ इकारोकाराभ्यां मुसकाभ्यां परस्य राम् भवति । क्रुद्धयाम् । धेन्वान् । ननु पूर्व वामसिद्धोऽपार्थक्रमिदम् । " श्रदच्च सोः " [५/२/११२ ] इत्यौलं स्यात् तच्चाविशेषेण वक्ष्यति । मुग्रहणमिहानुवर्तते तेनेदुतौ विशेष्येते ।
दच्च सोः || ५|२|११२|| मुसञ्ज्ञकाभ्यामिदुद्भ्यां परस्य ङेरौकारादेशो भवति सोश्चाकारादेशः । सख्यौ । पत्यौ । सोः मुनौ । साधौ । प्रधानशिष्टमियामोत्वम् । श्रन्वाचयशिष्ट सोरत्वम् । यथा भिक्षां चर गां चानय । गोनयनम् । शास्त्रेऽपि " कतु' : क्यङ सखं विभाषा" [२1१18 ] इति श्रन्वाचयशिष्ट सुखम् । तपरकरणं मुख सुखार्थम् । श्रचे कृते स्त्रियां यो निवृत्यर्थमित्यप्यन्ये । टापि को दोष इति चेत्, श्रौकारस्य ङिग्रहणेन ग्रहणादामादेशयाडागमौ स्याताम् । तदसत् । प्रागेव सुबुत्पत्तेः स्त्रीत्येन भाव्यम् अन्यथा मातेत्यत्र नान्तलक्षणो सीविधिः स्यात् ।
याङो नाऽस्त्रियाम् ||५|२| ११३ || सोरिति वर्तमानमर्थात् काविभक्त्यन्तं सम्पद्यते । सोरुत्तरस्याङ: ना इत्यादेशो भवत्यस्त्रियाम् । मुनिना । साधुना । सोरित्येव । सख्या । पत्या | स्त्रियामिति किम् ? बुद्धया । धन्वा । आङो ना पुंसीति कर्तव्यम् । त्रपुणा । जाननेत्यादि । "सुपीकोऽचि" [ ५१११५२] इति नुमैव सिद्धम् । नपुंसके यमुना कुलेनेति न सिद्ध्येत् । मुभावस्यासिद्धत्वान्नुम्न स्यात् । अस्त्रियामित्युच्यमाने नपुंसकेऽपि नाभावो भवति । ततश्च " न मु टाविधौ” [५।३।२६] इति नाभावे मुभावस्य नासिद्धत्वम् ।
सूत्रेऽस्मिन् सुब्विधिरिष्टः || ५ |२| ११४ || सूत्रेऽस्मिन् जैनेन्द्रेषु यो विधि: सुपि च विधिरिष्टो भवति । सूत्रावयवेषु सूत्रशब्दो द्रष्टव्यः । उदाहरणम् - "श्रीगोनच : " [1111८] स्त्रीगूनामिति प्राप्तं सुविधिरयम् । “मिङ कार्थे वाः” [१|४|५४ ] | हल्ङयादिना सुखं प्राप्तम् । सुपो विधिरयम् । अथ विति हलन्तात् कथं टापू । यमपि सुपो विधिरिष्टः । या कपः पकारेण सुपो ग्रहणात् ।
गौ कच्युङः प्रोऽशास्वक्ख्यदितः || ५|२|११५ ॥ णौ परतः कच्परे गोरुङ : भवति शामु अक्ख ऋदित् इत्येतान् वर्जयित्वा । ऋचीकरत् । श्रजीहरत् । अत्र “शिश्रिस्रु” [ २|१|४३ ] इत्यादिना कचि कृते द्विर्वचनोप्रादेशयोः प्राप्तयोः परत्वादुङ: प्रादेशः । तत्र कृते "श्रोः पुयण्ज्ये" [५/२/१७८ ] इति
For Private And Personal Use Only
Loading... Page Navigation 1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568