Book Title: Jainendra Mahavrutti
Author(s): Devnandi Maharaj, Abhaynandi Maharaj, Shambhunath Tripathi, Mahadev Chaturvedi
Publisher: Bharatiya Gyanpith
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३८०
जैनेन्द्र-व्याकरणम्
[ श्र० ५ पा० २ सू० १४६ - १५१
व्यवस्थितविभाषेयम् । तेन श्यतेरित्वं व्रतविषये नित्यमिष्यते । संशितव्रतः साधुः । संशितं यत्नेन सम्यक्सम्पादितं व्रतं यस्य येन वा स एवमुक्तः । संशितः साधुरित्यपि भवति । यः प्रकरणादिना व्रते यत्नवान् गम्यते ।
Acharya Shri Kailassagarsuri Gyanmandir
धाञो हि ||५|२| १४६ || धाञः हिरित्ययमादेशो भवति तकारादौ किति परतः । हितः । हितवान् । अनेकाल्त्वात् सर्वस्य स्थाने " भुमास्था” [ ४/४/६५ ] आदित्वे प्राते हिरादेशः । अनुबन्धनिर्देशो यङन्तनिवृत्त्यर्थः । देवीतः । देधीतवान् । धेटो लाक्षणिकत्वान्निवृत्तिः ।
हाकः क्त्व || २|१४७ ॥ हाकः क्त्वात्ये परतः हिरादेशो भवति । हित्वा गतः । हित्वा गच्छति कर्माणि । मोक्षम् । पूर्ववदीत्वे प्राप्ते हिरादेशः । अनुबन्धनिर्देशस्तु हाङो निवृत्त्यर्थः । यचन्तनवृत्त्यर्थश्च । ईत्वमपि यचन्तस्य नेष्यते । क्त्वोति सौत्रो निर्देशः ।
दो दोः || ५|२| १४८ ॥ दा इत्येतस्य भुसञ्ज्ञकस्य दद् इत्ययमादेशो भवति तकारादौ किति परतः । दत्तः । दत्तवान् । दत्त्वा । दत्तिः । द इति किम् ? धीतः । धीतवान् । धेट इदं रूपम् । धाञो हिरादेश उक्तः । भोरिति किम् ? दातम् बर्हिः । ते आदेशे सुदत्तमित्यत्र " दस्ति” [ ४।३।२२५ ] इत्यनेन इगन्तस्य गेर्दीत्वं स्यात् । दान्तो “ द्वान्तस्य तो नः " [ ५/३/५१] इति नत्वम् । धान्तै “ तथोर्धोऽधः" [५|३|५६ ] इति षः परस्य धत्वम् । थान्ते नास्ति दोषः । तान्तो वास्तु । " दस्ति” [ ४।३।२२५ ] इत्यत्र द्वौ पक्षौ । दाइत्येतस्मिन्कारादौ तकारान्ते वा दीत्वम् । तत्र तकारादौ नास्ति दोषः । थान्तपक्षे " खरि" [५/४/१३० ] इति चम् ।
भुसञ्ज्ञकस्य त इत्ययमादेशो भवति अवत्तम् । “ अन्तेऽलः ” [ १1१1४]
गेस्तोऽचः ॥५|२|१४६॥ जन्ताद्गेरुत्तरस्य दा इत्येतस्य तकारादौ किति परतः । नीत्तम् । वीत्तम् । परीत्तम् । प्रत्तम् । इत्याकारस्य तकारः । अकार उच्चारणः । दकारस्य चर्त्यम् । गेरिति कानिर्देशात् “ परस्यादेः " [१|१|५१ ] इति चेददोषोऽयम् । “ अस्य चौ" [ ५/२/१४१] इत्यतो मण्डूकप्लुत्या भविष्यति । द्वितकारको वा निर्देशोऽनेकाल्त्वात् सर्वस्य स्थाने भवति । गेरिति इति किम् ? संदत्तम् । द इत्येव । निधीता गौर्यत्सेन । भोरित्येव । श्रवदात्तं परत्वात् । अवत्तः । अवत्तवान् । ननु च-
वर्णस्येति वर्तते । तैनाकारस्य किम् ? दधि दत्तम् | अच मुखम् । द्यतेरित्वात्तो भवति
वदत्तं विदत्तञ्च प्रदत्तं चादिकर्मणि । सुदत्तमनुदत्तञ्च निदत्तमिति चेष्यते ॥ )
तत्कथं सिद्धयति । श्रवादीनां गम्यमानक्रियान्तरविषयत्वेन ददातिं प्रत्यगित्त्वात् सिद्धम् । "यत्क्रियायुक्तस्तं प्रति गीतिज्ञको भवति" इति वचनात् । श्रवहीनमवगतं वा दत्तमवदत्तमिति क्रियान्तरविषयत्वं योज्यम् । ग्रंथ वा “शाच्छोर्विभाषा” [५।२।१४५] इत्यतो मण्डूकप्लुत्या व्यवस्थितविभाषानुवृत्तेः ।
भ्यपः || ५|२|१५० || भकारादौ परतः अपू इत्यस्य गोः तकारादेशो भवति । श्रद्भिः । श्रद्भ्यः । भौति किम् ? अप्सु । द्वितकारकनिर्देशपक्षे तु पूर्वस्यापि तकारस्य जश्त्वम् । अनेकाल्वात् सर्वादेश इति चेन्न । अच इति वर्तते । अचः परस्य भवति । गोरिति विशेषणाच्ये भादौ सम्प्रत्ययः । तेन पदे न भवति । अभारः । अभक्षः ।
स्य सः ५|२| १५१ ॥ सकारादावगे परतः सकारान्तस्य गोस्त इत्ययमादेशो भवति । वत्स्यति । वत्स्यत् । विवत्सति । " श्रन्तेऽलः " [ १1१1४९ ] इति वा । " निर्दिश्यमानस्यादेशा" [प०] इति वा सकारस्य तत्त्वम् । द्वितकारकपक्षे च इति काविभक्त्यन्तमनुवर्त्यम् ? सीति किम् ? प्रवासः । अगे इति
For Private And Personal Use Only
Loading... Page Navigation 1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568