Book Title: Jainendra Mahavrutti
Author(s): Devnandi Maharaj, Abhaynandi Maharaj, Shambhunath Tripathi, Mahadev Chaturvedi
Publisher: Bharatiya Gyanpith
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ५ षा० २ ० ३८-४४] महावृत्तिसहितम् चात्राचो निमित्तत्वं भेदाभावात् । एवं तर्हि "द्वित्वेऽचि" [ ५६] इति सूत्रे द्वित्व इति योगविभागादिह स्थानिवद्भावः।
निकृतोर्युक ॥२॥३८॥ आकारान्तस्य गोः औ कृति णिति च परतः युगागमो भवति । अदायि । अधायि । दायः । धायः । दायकः। धायकः । जिकृतोरिति किम् ? ययौ । बभौ। वी। ज्ञा देवता अस्य अणि ज्ञः। .
न सेटस्तासि मोऽवमिकमिचमः ॥५॥२॥३९॥ मान्तस्य गोः तासि सेट: औ कृति निति च यदुक्त तन्न भवति । किञ्चोक्तम् ? णितीत्यनुवर्तनाद् "उङोऽतः" [५।२।४] इत्यैप । अशमि । अतमि । अदमि । शमकः । दमकः । तमकः । शमः । तमः । दमः । विश्रमः । कथं सूर्यविश्रामभूमिः ? प्रमादप्रयोग एषः । तासि सेट इति किम् ? यामकः । रामकः । म इति किम् ? चारकः । पाठकः । अवमिकमिचम इति किम् ? वामः । कामः । श्राचामः | जिकृतोरिति किम् ? शशाम | तताम। कथमुद्यमः । उपरमः ? “अड उद्यमे" [धा०] “यम उपरमे" [धा०] इति निपातनात् ।
जनिवध्योः ॥शरा४०|| जनि वधि इत्येतयोश्च निकृतोयदुक्तं तन्न भवति । अजनि । अवधि । जनकः । वधकः । जनः । वधः । वधिरिति प्रकृत्यन्तरं हलन्तमस्ति । तस्येदं ग्रहगाम् । न हनादेशस्यादन्तत्वात । तेन सिद्धम। "भक्षकश्चन्न विद्येत वधकोऽपि न विद्यते"।
अर्तिहीब्लीरीक्नूयीमाय्यातां पुग्णावेप ॥५॥२॥४१॥ गोरिति वर्तते । अति ही ब्ली री स्नूयी क्ष्मायो इत्येपामाकारान्तानां च गूना णौ परतः पुग् भवति एच । अतिरिति तिपा निर्देशः प्रकारान्तनिवृत्त्यर्थः । इयति ऋच्छति वा कश्चित् तं प्रयुङकते अपयति । हेपयति । दिलनातेब्लॅपयति | रीयते रिणातेश्च रेपयति । निरनुबन्धपरिभाषा नाश्रीयते । क्नूयी क्नोपयति । “वलि व्योः खम्" [४।३।५५] इति यखम् । “न धु
[91१11८] इत्येप्रतिषेधः प्राप्नोति अगनिमित्ते खे स प्रतिषेधः । वर्णनिमित्तं चेदम् । क्ष्मायी क्षमापयति । आकारान्तानाम् । दापयति । धापयति । लक्षणप्रतिपदोक्तपरिभालेह नाश्रीयते । ग्लापयति । अध्यापयति | "इकस्तो" [१1१1१७] इत्याश्रयणात् प्रातः एव न भवति । पुकः पूर्वान्तकरणं किम् ? दापयतेलुडि अदीदपदित्यत्र "णी कच्युङः” [५।२।११५] प्रादेशार्थः ।
शाच्छासाह्वाव्यावपां युक् ॥५॥४२॥ शा च्छा सा हा व्या वे पा इत्येतेषां णौ परतः युगागमो भवति । निशाययति । अपच्छाययति । अवसाययति । संह्वाययति । संवाययति । पाययति । शादीनां कृतात्वानां ग्रहणं लाक्षणिकस्यापि पूर्वेण पुकमाख्यातुम् । क्रापयति । जापयति । वेञ एकारान्तनिर्देश "औवै शोषणे" [धा०] इत्यस्य निवृत्त्यर्थः । वातेरुब्दिकरणादग्रहणम्: पाग्रहणे "पै ओवै शोषणे" [धा०] इत्यस्यापि ग्रहणम् । प्राकारान्तवर्गात् पृथक् पाठो लाक्षणिकल्यागार्थः इत्यन्ये । पातेलकं वक्ष्यति । युकः पूर्वान्तत्वं निशाययतेलुङि न्यशीशयदिति प्रादेशार्थम् ।
घो विधूनने जुक् ॥शरा४३।। वा इत्येतस्य विधूननेऽर्थे जुग्भवति णौ परतः । पक्षकेणोपवाजयति ।
गली" धिा. इत्यस्य ण्यन्तस्य किन्न रूपम् । नैवं वातेयुक स्यात् । विधूनन इति किम् ? अावापयति केशान् । "ओवै शोषणे" [धा०] इत्यस्येदं रूपम् । “धून्प्रीजोणों नुगिष्यते” इति विधूननवचनं ज्ञापकम् ।
४४॥ पातेलुगागमो भवति णौ परतः । पालयति शीलं गुरुः । तिपा निर्देशोऽनव्यिकरणनिवृत्त्यर्थः । यङ अन्तनिवृत्त्यर्थश्च । ननु पाल रक्षण • इति चौरादिकस्य रूपं भविष्यति । नात्रापि युक्स्थात् ।
For Private And Personal Use Only
Loading... Page Navigation 1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568