Book Title: Jainendra Mahavrutti
Author(s): Devnandi Maharaj, Abhaynandi Maharaj, Shambhunath Tripathi, Mahadev Chaturvedi
Publisher: Bharatiya Gyanpith
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३३८
जैनेन्द्र-व्याकरणम्
वेरोः सिद्धसेन्स् ||५|१|७|| वेत्तेगनिमित्तभूतस्य भस्य रुडागमो भवति सिद्धसेनस्याचार्यस्य ते संविद्रताम् । संविदताम् । समद्रित । समविन्दत । " समो गमप्रच्छि” [ १/२/२४] इत्यादिना विदेदः । तिषा-निर्देश उन्त्रिकरणार्थः । तेन “चिद विचारणे" [घा. ] इत्यस्य शैवादिकस्य ग्रहणं न भवति । विन्दते ।
न ।
Acharya Shri Kailassagarsuri Gyanmandir
[
० ५ ० १ सू० ७६८
भिसोऽत ऐस् ||५|१|८|| अर्थवशाद्विभक्तिविपरिणामः । श्रत इत्यकारान्ताद् गोरुत्तरस्य भिम ऐस भवति । सुरैः । श्रसुरैः । चत्र "बही झल्येत्" [५२८] इति परत्वादेत्वं कस्मान्न भवति । कृतेऽप्ये भूतपूर्वगत्या पुनः प्राप्नोतीति नित्यत्वादैस् । एसिति सिद्ध ऐस्ग्रहणं किम् ? अतिजरखैः । “तिकुप्रादयः " [१1३1८१] इति से “खीगोर्नीचः” [91१/८ ] इति प्रादेशे च कृते । " एकदेशविकृतमनन्यवत् " [१०] इति जरशब्दस्यासङादेशः । “सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य " [१०] इति परिभाषेयमनित्या " कष्टाय” [२२१११२ ] इति ज्ञापकात् । श्रत इति किम् ? साधुभिः । तपरकरणं किम् ? विद्याभिः ।
इदमदसोः सकोः ॥५॥१६॥ इदम् श्रदम् इत्येतयोः सककारयोरेव मिस ऐम् भवति । इमकैः । "सर्वनाम्नो प्राक्: को दः” [४।१।१३० ] इत्यक् “दः " [५३८२] इति तस्य मत्वम् । श्रदसः "दादु दमोsसोsसेः " [ ५८ ] इति दात्परस्य वर्णमात्रस्योत्वं दस्य च मत्वम् । सकोरिति किम् ? एभिः । " बहौ झल्येत्” [५।२।१८] इत्येवम् | "हलि खम्" [५/१११७१ ] इतीदम इदः खम् । ग्रमस्तु “बहावीरेतः" [३] इतीत्वम् । इदमदसोरेव सकोरित्येवमवधारणं मा विज्ञायीति ज्ञापनार्थः ।
स्पेनान्ङस्टाङसेः ||५|१|१०|| अकारान्ताद्गोः परेषां ङटाङमि इत्येतेषां स्य इन यात् इत्येत आदेशा भवन्ति | इन्द्रस्य | चन्द्रस्य । इन्द्रेण | चन्द्रेण । इन्द्रात् | चन्द्रात् । ग्रत इत्येव । कर्त्रा । कर्तुः | ङेर्यः || ५|१|११|| कान्ताद्गोरुत्तरस्य ङे इत्येतस्य य इत्ययमादेशो भवति । इन्दाय | चन्द्राय | अत इति किम् ? गवे । नावे ।
सर्वनाम्नः स्मै ॥ ५|१|१२|| क. रान्तात्सर्वनाम्नो गोरुत्तरस्य के इत्येतस्य स्मै इत्ययमादेशो भवति । सर्वस्मै । तस्मै । ग्रमुष्मै । ग्रत इति किम् ? भवते ।
ङसिङयोः स्मात्स्मिनौ || ५|१|१३|| अकारान्तात्सर्वनाम्नो गोरुत्तरयोङसिङ इत्येतयोः स्मात् स्मिन् इत्येतावादेशौ भवतः । सर्वस्मात् । सर्वस्मिन् । यस्मात् । यस्मिन् । अत इत्येव । भवतः । भवति । जसः शी || ५|१|१४|| अकारान्तात्सर्वनाम्नो गोः परस्य जसः शी इत्ययमादेशो भवति । सर्व । एते । के । दीत्वग्रहणमुत्तरार्थम् । पयसी । दधिनी ।
For Private And Personal Use Only
ङ आपः || ५ | १|१५|| श्रावन्ताद्गोः श्रङः शीत्ययमादेशो भवति । यामिति टापूडापोः सामान्येन ग्रहणम् | औङिति बेपोरौकारस्य पूर्वाचार्याणां संज्ञा । माले लम्बेते । माले पश्य । बहुराजे तिष्ठतः । बहुराजे पश्य । “अनश्च बात्” [३।१।१०] इति डापू । "अधिपरी अनर्थकौ” [१|४|१०] इति निर्देशात् “सोङिति ” [५/१/१०६ ] इत्यादिषु स्वशास्त्रसंज्ञया ङिदाश्रीयते ।
नयः || ५|१|१६|| नमो गोरुत्तरस्य श्रङः शीत्ययमादेशो भवति । दधिनी तिष्ठतः । दधिनी पश्य । एवं वने । जले । “नेच्यात" [ ४ | ३ |६२ ] इति "सुटि पूर्वस्वम्" [४|३|८६ ] दीनं भवति ।
जश्शासोः शिः || ५|१|१७|| नपः परयोर्जस् शस् इत्येतयोः शिरित्ययमादेशो भवति । दधीनि तिष्ठन्ति । दधीनि पश्य । एवं मधूनि । वनानि । धनानि । जसा सहचरितस्य शसो ग्रहणादिह नेष्यते । पात्रशो ददाति ।
अष्टाभ्य औश् ||५|१|१८ ॥ श्रष्टन शब्दात्परयोर्जस्सोरौश भवति । श्रष्टौ तिष्ठन्ति । अष्टौ पश्य । अष्टन इति सिद्धे अष्टाभ्य इति कृतात्वस्योच्चारणं किम् ? कौवात्वं तत्रैवौश्भावो यथा स्यात् । ननु नित्यमात्यम् । इदमेवं ज्ञापकमात्यविकल्पस्य । अष्ट तिष्ठन्ति । ऋष्ट पश्य ।
Loading... Page Navigation 1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568