________________
श्री सृयगडाङ्ग सूत्र व्यवहारो न विद्यते, तदेकान्तभूतस्यैवाभावात्, तदभावम्य च सर्ववस्तूनामनेकान्ताश्रयेण प्राप्रसाधितत्वादिति । एतन्च व्यवहाराभावाश्रयण सर्वत्र प्रागपि योजनीयम् , तद्यथा-सर्वत्र वीर्यमम्ति नास्ति वा सर्वत्रवीर्यमित्येवंभूत एकान्तिको व्यवहारो न विद्यते, तथा नाम्नि लोकोऽलोको वा तथा न सन्ति जीवा अजीवा इति चेत्येवभूतो व्यवहारो न विद्यत इति सर्वत्र सम्बन्धनीयम् । तथा वैर-चत्रं तद्वत्कर्म वैर विरोधो वा वैर तये न परोपघातादिनैकान्तपक्षसमाश्रयणेन वा भवति तत्ते 'श्रमणा' तीर्थिका वाला इव रागद्वेपकलिता 'पण्डिता' पण्डिताभिमानिन शु-कतर्कदध्माता न जानन्ति, परमार्थभूतम्याहिंसालक्षणम्य धर्मस्यानेकान्तपनस्य वाऽनाश्रयणादिति । यदिवा यद्वैर तने श्रमणा वाला पण्डिता वा न जानन्तीत्येव वाच न निसृजेदित्युतरेण सम्बन्ध , सिमिति न निमृजेत ? यतन्तेऽपि किञ्चिन्जानन्त्येव । अपि च तेपा तन्निमितकोपोत्पत्ते , यन्चैवभूतं वचम्तन्न वान्य, यत उक्तम्-"अप्पत्तिय जेण मिया, श्रामु कुत्पिन्न वा परो। मवमो त ण भामेजा, भास अहियगामिगि ॥ २॥' इत्यादि ।। २६ ॥ ___ 'प्रपरमपि वाकमयममधिकृत्यार- 'ग्रसेम मित्यादि, ग्यशेष यन्नं तत्मात्याभिप्रायेण मनन नित्यमित्यवं न प्रयान. प्रत्यर्थ प्रतिममय चान्यथाऽन्यवाभावदर्शनान न ग्वामित्व. भूना पैकत्वमाधकान्य प्रत्यमितानन्य न नमुन जीत कंगनबाद.