________________
श्री नन्दी सूत्र
१६२
श्यंते, अपिचसर्ववस्तु प्रतिनियतस्वभावं, सा च प्रतिनियतम्बभावता प्रतियोग्यभावात्मक तोपनिवन्धना, ततो यावन्न प्रतियोगिज्ञानं भवति तावन्नाधिकृतं वस्तु तदभावात्मक तत्त्वतो ज्ञातु शक्यते, तथा च सति घटादिपर्याणामपि अकारम्य प्रतिये गित्त्वात्तदपरिज्ञाने नाकारो याथात्म्येनावगतु शक्यते इति घटादिपर्याया अपि अफारस्यपर्याया , तथाचात्र प्रयोग -यदनुपलब्धी यस्यानुपलब्धि स तस्य संवन्धी यथा घटस्य रूपाढय ,घटादिपर्यायानुसजन्य चाकारस्य न यायात्म्येनाप तब्यारेरिति ते तरण संवन्धिन नचायमसिद्धोहेतु , घटादिपर्यायरूपत्तियोग्यज्ञाने तदभावात्मकम्याकारम्य तत्वतोजातत्वायोगादिति, श्राद च भाप्यवृत्"जेसु अनासु तो न नजर नजर य नासु। कह तस्म ते न धम्मा १, घडरसरुवाइधम्मच ॥ १ ॥ छाया ॥ येष्वज्ञातपु म को न जायते ज्ञायते च जाते। तस्य त न धमा घट
स्य म्यादि धो इन ॥ १ ॥' तस्माद् घटादिपयांया अपि __ अकारस्य संबन्धिन इति म्वपरपयायापे नयाऽफार मद्रव्यपर्याय
परिमाण , एवमाकाण्दयोऽपि वर्णा मर्वे प्रत्येक नद्रव्यपर्यायपरिमाणा वेदितव्या एव घटादिकमपि प्रत्येक मयं वन्तृजातं परिभावीय, न्यायग्य ममानवान , न तदनाप , यत उनमाचाराद्ग--"जे पग जाणड, से मयं जागट, जे मञ्च जागड से एग जाणई" अन्यायमर्य - य एवं वन्नृपजभने सर्वपर्याय