Book Title: Jainagamo me Syadvada
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana
View full book text
________________
अथ परिशिष्टो भागः॥
मूला-सिद्धिः स्याद वादात् ।। १११.२॥
स्यादित्यव्ययमेनेकान्तद्योत्तक, तत स्याद्वादोऽनेकान्तवाद. नित्यानित्याद्य कधर्मशवलैकवस्त्वम्युपगम इति यावत् तत सिद्धिनिप्पत्तिईप्तिर्वा प्राकृताना शब्दानां चेदितव्या, एकस्यैवहि ह्रस्वदीर्घादिविधयोऽनेककारकसनिपात सामानाधिकरण्यं विशेषणविशेष्यभावादयश्च, स्यावादमन्तरेणनोपपद्यन्ते, सर्वपार्षदत्वाच, शब्दानुशासनस्य सकलदश नसमूहात्मकस्यादवादसमाश्रयणमतिरमणीयम् । यदचोचामस्तुतिपु-अन्योऽज्यपक्षप्रतिपक्षभावाद् ,
यथा गरेमत्सरिण प्रवादा । नयानशेषानविशेषमिच्छन् न पक्ष। पाती समयस्तयाते ।। स्तुतिकारोऽप्याह-"नयास्तवस्यात्पदजान्छना
इमे रसोपविद्धा इवलोहधातव । भवत्यभिप्रेतफलायतस्ततो भवतमार्या प्रणताहितैषिणः ॥ १॥ इते, अथवा वादात् विविक्तशब्दप्रयोगात् सिद्धि सम्यगज्ञानतद्वारेण च नि श्रेयस स्याद् भवेदिति शब्दानुशासनमिदमारभ्यत इत्यभिध्येय प्रयोजनपरतयापीदे च्याख्येयम् ॥२॥

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289