Book Title: Jainagamo me Syadvada
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana

View full book text
Previous | Next

Page 284
________________ ayu जैनागमो मे स्याद्वाद युक्त या प्रतिपन्नमेव । तथा च एवाह-शब्दकारणत्ववचनात् सयोगविभागो" इति नित्यानित्यपक्षयो सवलितत्वम । एतच्चलेशतोभावितमेवेति ॥ प्रलापप्रायत्व च परवचनानामित्थ समर्थनीयम् । वस्तुनम्तावदर्थक्रियाकारित्वलक्षणम् । तन्चैकान्तनित्यानित्यपक्षयो न घटते । अप्रच्युतानुत्पन्नस्थिरैकरूपोहि नित्य , सच क्रमेणार्थक्रिया कुर्वीत अक्रमेणवा | अन्योऽन्यव्यवच्छेदम्पारणा प्रकारान्तगसभवात् । तत्र नतावत् क्रमेण, म हि कालान्तर भाविनी क्रिया 'प्रथमक्रियाकाल एव प्रमा कुर्यात् समर्थन्य कालक्षेपायोगात् कालनेपिणो वा श्रमामर्यप्राप्ने समर्थोऽपि तत्तत् सहकारिसमवधाने न तमर्थ करोतीति चेत् , न तर्हि तस्य सामर्थ्यम् , अपर. सहकारिमापेक्षवृतित्त्वात् । "सापेचमममर्थम" इति न्यायात् ॥ न तेनप्तहकारिणोऽक्ष्यन्ते अपितु कार्यमेवसहकारिष्वसम्वभवन तानपेक्षते इतिचेत तत् किं स भावोऽसमर्थो समर्थो वा,समर्थश्चेत् , किंमहकारिमुग्ब प्रक्षणदीनानि तान्युपेक्षते न पुनझटिति घटयति । ननु समर्शमपिवीज मिनाजलानिलादि सहकारिमहितमेवांकुरंकरोति नान्यया । तत् किं तम्य महकारिभि किञ्चिदुपक्रियेत नवा यदि नापकियेन नदा महकारिमन्निधानान् प्रागिव, किन तदाप्यशक्रियायामुढाने उपति इति चेन स नहितम्पकारोऽभिन्नाभिन्नोवा .प्रियते इतिवान् यत्र । यदे स एव क्रियते । इति लाभमिच्छता मलननिगयानाकृतमधेन तम्यानित्यत्वापत्ते । भेदे तु कयं तम्या

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289