Book Title: Jainagamo me Syadvada
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana

View full book text
Previous | Next

Page 286
________________ :५३ जैनागमो में न्याबाट म्यासंभव । यवस्थितम्यैव हि नानादेशकालव्याप्ति. देश-म कालक्रमचाभिधीयते न कान्तविनाशिनिसास्तियदाहु - यायवेवमनव वो यव तव म । न देशकालयोाप्ति भावानामिहविद्यते ।। नच सतानापचया पूर्वोत्तरजणानांक्रम. संभवति, सतानन्यावस्तुत्वान, वस्तुन्वेऽपि तम्य यदि क्षणिकस्वं, न तर्हि क्षणेभ्य कश्चिद विशेष. अथाणिकत्वहि समाप्त. क्षणभंगवाद ॥ नाप्यकमेगावक्रियानाग के सभवति । सहयको बीजपूरादिक्षणो युगपबनेकान रमादिक्षगान जनयन एकेनम्वभावेन जनयेत् , नानास्वभाबर्वा ? यद्यफनतदातपारमादिक्षणानामेकत्वं स्यात् एकस्वभावजन्यन्वात । अथ नानाम्वभावै जनयनि किम्चिद् म्पादिकमुपादानभावेन, किञ्चिद्रसाटिक सहकारित्वेन, इतिचेत तहि ते स्वभावा म्तम्यान्मभूता अनात्मभूता वा ! अनात्मभूताश्चत् स्वभावत्वहानि , यद्यात्मभृता तर्हितम्यानेकत्वम् । अनेकम्वभावत्वात्, स्वभावाना वा कन्व प्रमध्यंत नदव्यतिरिक्तत्वात् तेपां तस्यचैकत्वात् ।। अयय एव एकत्रीपादानभाव स एवान्यन्न महकारिभाव इति न म्वभावभन्ददायते । तर्हि नित्यस्य॑कम्पम्यापिक्रमेण नानाकार्यकारिग स्वभावभेद कार्यमाकर्यरत्र कथमिप्यते क्षणिकवादिना । श्रय निन्यमेकम्पत्वादक्रम, अक्रमाय मिग्णां नानाकार्याणां कथमुपांत्त इनिचेत , ग्रहो म्वपत्नपानी देवानांप्रिय यः ग्यतु मेकम्माद निरशाद म्पादिनगल नरगान कारणाद् युगपद

Loading...

Page Navigation
1 ... 284 285 286 287 288 289