Book Title: Jainagamo me Syadvada
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana
View full book text
________________
२
जैनागों मे स्याद्वाद तन्नित्यमिनि नदयन्त्र घटमानत्वात् यदि हि अप्रच्युतादिलक्षणनियमिप्यते तदोन्पाढव्यययोनिराधारवप्रसङ्ग । नच तयोर्योगेनित्यत्यहानि। "द्रव्य पर्यायवियुतं पर्याया द्रव्यवर्जिता. क कटाकन किरपा प्रामानकेनवा ॥ इतिवचनात् । लौकिकानामपिवटाकाश पटाकाशमिनि व्यवहारप्रमिडेराकाशस्य नित्यानिन्यन्त्रम । घटाकागमपि हि यदा घटापगमे, पेटनाक्रान्तं तदा पटाकाशमिति व्यवहार । नचायौपचारिकत्वादप्रमाणमेव । उपचारन्यापि किञ्चित् साध मंद्वारेण मुख्याधापशित्वात् । नभ सोहि यत् किन्न मर्वव्यापकत्र मुग्यं परिमाण नन तदाधेय वटपटादिसम्बन्धि नियतपरिमागगवशान कल्पितभेद मन्प्रनिनियतदेश व्यापितया ज्यवाहियमाग पटाकाशरटाकाशादि तत्तव्यपदशनिववन भवति । ननदघटादिमम्बन्धेच व्यापकन्वेनावस्थितन्य व्योन्नोऽवम्यान्तगपति , तनवावम्बामदेऽवर यावनोऽपिट । तासाततोऽविष्वगभावान इतिमिद्र निन्यानित्यत्व व्यान्न | बायभुवा-यपि हि नित्यानित्यम्ब बन्प्रान्ना । नयाचाहन्नत्रिविध यन्वयमिण परिणामा वमलनगावस्याम्प । नवा वाम । नन्य वर्भपरिगामी बर्वमानाचकादि । वन्य तु ल नगरिगामाऽनागत वादि यहा सवय हमकग व नानक नया चकतारच नि नहा वर्षमानकी वर्तमानताल नाहिन्या अतीतना ननामापते । नच कस्तु
गनन, मादित्रा बननानतान्त नानापाते। वन मानाना.

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289