Book Title: Jainagamo me Syadvada
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana
View full book text
________________
जैनागमो मे स्यद्वाद नित्यतया परैरङ्गीकृतस्य प्रदीपस्य तावन्नित्यानित्यत्व व्यवस्थापने दिड्मात्रमुच्यते, तथाहि-प्रदीपपर्यायापन्नास्तैजसा परमाणव स्वरसतस्तैलक्षयात वाताभिघाताद् वा ज्योतिषपर्यायं परित्यज्य तमोरूप पर्यायान्तरमाश्रयन्तोऽपि नैकान्तेनानित्या पुद्गल द्रव्यरूपतयावस्थितत्वात् तेपाम् । नह्य तावतैवानित्यत्वं यावतापूर्वपर्यायस्यविनाश , उत्तरपर्यायस्यचोत्पाद । न खलु मृद्रव्यस्थासककोश कुशूलशिवकघटाद्यवस्थान्तराण्यापद्यमानमध्येकान्ततो विनष्टम् , तेपु मृद्रव्यानुगमस्याबालगोपालंप्रतीतत्वात् । न च तमस. पौगलिकत्वमसिद्ध चाक्षुपत्वान्यथानुपपत्ते प्रदापालोकवत् ।। अथ यञ्चानुपतत्सर्वं स्वप्रतिभासे आलोकमपेक्षते । नचैव तम । तत् कथं चाक्षुपं । नैवम । उलूकादीनामालोकमन्तरेणापि तत् प्रनिभासात् । यस्त्वस्मदादिभिरन्यञ्चाक्षुपं घटादिकमालोक विनानापलभ्यते तैरपितिमिरमालोकयिष्यते, विचित्रत्वाद भावानाम । कथमन्यथा पीतश्वेतादयोऽपि स्वर्णमुक्ताफलामा श्रालोकापेसदशना प्रदीपचन्द्रादयस्तु प्रकाशान्तरनिरपेक्षा । इतिसिद्ध तमश्चातुपम ।। रूपवत्त्वाचस्पर्शवत्वमपि प्रतीयत, शीतम्पशप्रत्ययजनकत्वात् । यानि निविडावयवत्वमप्रतिघातित्वमनुदभूतम्पविशेपत्वमप्रतीयमानग्यगटावयविद्रव्यप्रविमागत्वमित्यादीनि तमस पोदनिकचनिष वाय परं माधनान्युपन्यम्तानि तानिप्रदीप प्रभादृष्टान्तनंब प्रनिय यानि, नुल्ययागनमन्वान । नच वा य नजमा परमा

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289