Book Title: Jainagamo me Syadvada
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana
View full book text
________________
नगम मे स्याद्वाद
1
कापि भवति । तेनानित्यशः कृतकत्वादित्यादि सिद्धम् । उत्तरसूकशाचाचापोधिकार ( १ ) इति वक्ष्यति । सस्थानक्रिय स्वमिति एतन्च वस्तुता साधन्यवैधम्र्म्यात्मकेऽनेकान्ते सत्युपपद्यते । तथाहि काराकारयो searीर्घका भेदेन वैधर्येऽपि तुल्यस्थानकारणपेन साधर्म्यमती, तस्वसज्ञाव्यवहार सिद्वयति । यदि हि साधर्म्यमेवस्यात् तदाम्तित्वेनेवान्यैरपि धर्म साधये सर्वमेक प्रसज्येत । यदि च वेवमेव तदा कस्यचिदस्तित्वमपरस्य नास्तित्वमन्यस्य चान्यत । अनुमृदिति श्रन्वयव्यतिरेकाभ्यामथवच्छ रूप मृत्सञ्ज्ञकमनेकान्तात् सिद्धयति । तयादि विभक्तयन्तम्य च शब्दस्य प्रयोगदर्थे ज्ञान. मुत्पद्यत इति माता श्रन्तो दृष्टा । तदवयवानामप्यन्वयव्यतिरेवाभ्यामर्थवत्ता जायते । वृक्षावित्यत्र विसर्जनीयाभावादेकत्वार्थो निवृत्त । श्रकारभावाद् द्वित्त्वं जातम् | अकारान्तवृक्षशब्दान्वयाजातिरन्ययिनी प्रतीयते । श्रन्वयव्यातिरेको च भावावेकान्तत्रादेनस्त । नथायपाये ध्रुवमपादानमित्यादि पट्कारकी नित्यक्षरिकपक्ष
व्यपायोव्याचभावात् । उक्तश्च - इदं फलमिय क्रया : क्रमों, व्ययोऽयमनुपद्मजं फलमिदं दरोयं मम । श्रय' उपत् प्रयनदेशकालाविमाविति प्रतिवितर्कयन प्रयतते बुधो (विनेन्द्रव्याकरणम्- महावृत्ति )
१८
·
.

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289