Book Title: Jainagamo me Syadvada
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana
View full book text
________________
जनागमा में म्याद्वाद
२४६ मत्मराभाव ॥ पग्पातु विपर्ययान् तन्मभाव , इति मम्यगेतिगन्छनि शन्दोऽथम ने नि "उन्नानि" इति घे समय संकेत । यद्वामन्यगयान्न गच्छन्ति जीवादय पदार्था स्वस्मिनरूपे प्रतिष्ठांप्राप्नुवत्यम्मतिति समय पागम । मत्मरित्वस्यविधेयत्वादनेनेवनन गवन्धत , पनपातिशब्देन वसव धात् प्रक्रमभेदाभाव । परोक्त. नापि बढय त-नया इत्यादि । नीयन्ते प्राप्यन्ते जीवादयोऽथी एकदेशविशिया एभिरिति नया निरवधारणाअभिप्रायविशेषा । मादधारणम्यदुनयन्वात ममस्तार्थप्राप्तेस्तु प्रमाणाधीनत्वात- ते च नगमाढय मत नवध्यात्पदेन चिन्हिता अभिप्रेत फलन्ति लिहायच श्रभिप्रेत फन येय इ.ते बाहेक ॥ प्रणा इते। प्रणमारग्धपात । हितपिण इनि । विशेषणद्वारण हेतु हितैपित्वादित्यर्थ । अारादूगन्तिकयो , सभ्यगज्ञानाद्यात्मकमाक्षमार्गस्यारात् , समीपंयाता प्राप्ता , दुरं वा पापक्रियाभ्यो याता इत्यार्या. । ननु अर यत्तियुक्त म्यादवाद तदर्धानत्वान्छन्दसिट्ठः, तथापि अनभि हेनाभिन्येय प्रयोजनवान् कयमिदं प्रेक्षावत् प्रवृत्तिविपर्यामन्या---अयवति, विविक्तानामयाधुत्वविमुक्तानां शदानां प्रयुक्त
स्पामिट्टि माधुशब्दाचावाभिवेया । यमर्थमधिकृत्य प्रयोजनमिति मभ्यग नानमनन्तरं प्रयोजन नवारणतु
परमिति । यत "ह ब्रामगी वदितव्ये शब्द ब्रह्म परं शब्दब्रह्म रेग निष्णात परब्रह्माधिगच्छति ॥ ॥ व्याकरण

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289