Book Title: Jainagamo me Syadvada
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana
View full book text
________________
जैनागमों मे स्याद्वाद
न्यासः-सिद्धि स्यावादात् ॥ दशधा सूत्राणि-संज्ञा । परिभापा २ अधिकार, ३ विधि, ४ प्रतिषेध ५ नियम ६ विकल्प ७ समुच्चय ८ अतिदेश ६ अनुवाद १० रूपाणि तत्र
औदन्ता ग्वरा" इति १" "प्रत्यय प्रकृत्यादे ' इति २ । 'घुटि". इति ३ । नाम्यन्तस्था कवर्गात्-इति ४ "न स्तं मत्वर्थ", इति ५ "नाम सिदय व्यञ्जने” इति ६ । 'सोनवेतौ'इति ७ । 'शमोऽना इति ८, 'ईदितो वा, इति : । 'तयो. समूहवञ्च बहुपु' १० इत्यादीनि मूत्राणि प्रत्यकं ज्ञातव्यानि, एतेषां मध्ये इदमधिकारसूत्रमाशास्त्रपरिसमाप्त ॥ स्यादित्यव्ययमिति विभक्त यन्ताभत्वेन स्वरादिवाद्वाऽनेकान्तद्योतयति वाचकत्वेनेत्यनेकान्तद्योतकम् । अनेकान्तयाद इति, अमति गच्छति धर्मिणमिति 'दम्यमि" इति तेऽन्तो धर्म । न एकोऽनेक । अनेकोऽन्तोऽभ्यासावनेकान्त तस्य वदनं याथातथ्येन प्रतिपादनम् तचाभ्युपगत वभवति इति, नित्यानिन्यादीति । श्रादिशब्दात् मदमदात्मकत्वसामान्यविशेषात्मकत्वाभि
लाग्यानभिलाप्यत्वग्रह ‘ने, वे" इति यांच, नित्यमुभयाद्यन्ता__ परिच्छिन्नमत्ताकं वस्नु। तविपरीतमनिन्यम । श्रादीयते-गृह्यते
दिति' उपमर्गाद द.कि इति को याद । धरन्नि-धर्मिणो मिनि धर्मा वग्नुपर्याया ने च महभुव मामान्यादय नव पुगरणादय पर्याया । धर्ममन्तग्गाधर्मिण म्वरूपशाम्यति-विन्द यम युगपत् परिगति मुपयाति "शम च'

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289