Book Title: Jainagamo me Syadvada
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana

View full book text
Previous | Next

Page 203
________________ श्री प्रज्ञापनोपाङ्ग े पञ्चमं पर्यापदम् ३ / 1 वसेयम्, यच्च यस्मादनन्तगुण - तदव घेभूत सर्वजीवानन्तकरूपेण गुणकारेण गुण्यते गुरेत सद्यावद्भवति तावत्प्रमाण द्रष्टव्य, तथा चैतदेव कर्मप्रकृतितमहिया षट्स्थानकप्ररूपण व सरे भागृहाहगुणकारस्वरूपमुपवर्णित, 'सञ्चजीयाणामसंख लोग संखेजगरस ज़ेस्स । - भागोतिषु गुणणातिसु' इति, सम्प्रत्यधिद्यतसूत्रोक्तषट्स्थानपतितत्व भाव्यते - तत्र दृष्णवर्णपर्यायपरिमाण तत्त्वतोऽनन्त संख्यात्म कमप्य सद्भावम्थापनया किल दशा सहस्राणि १०००० तस्य सर्वजीवानन्त केन शतपरिमाण परिकल्पितेन भागो ह्रियते लब्धं शत १०० तत्रैकस्य कि नारकस्य कृष्णवर्णप र्यायपरिमाणं दश सहस्राणि, अपरस्य तान्येवशेतन हीनानि ६६००, शत च सर्वजीवानन्त भागहारलब्धत्वादनन्ततमो भाग. ततोय यशनेन हीनानि दश सहस्राणि सोऽपरम्य परिपूर्णदशसहस्रप्रमाणकृणव पर्यायस्य नारकस्यापेक्षयाऽनन्तभागहीन तहपेक्षया तु सोऽपर. कृष्णवर्णपयां योऽनन्तभागाभ्यधिक तथा कृष्णवर्णपयायपरिमाणस्य दशसहस्रसंख्याकस्यासख्येयलोकाक्राशप्रदेशप्रमाणपरिकल्पितेन पञ्चाशत्परिमाणेन भागहारण भागो हियते लब्वेद्वे शते एषोऽसंख्येयतमो भाग, तत्रैकस्य किल नारकस्य कृष्णवर्णपर्याया दशसहस्राणि शतद्वयेन हीनानि ६८०० अपरस्य परिपूर्णानि दश सहस्राणि १००००, तत्र य शनद्वयहीन - दशसहस्रप्रमाणकष्णवर्ण पर्याय स परिपूर्णकृष्णवर्णपर्यायनार 1 १७७

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289