Book Title: Jainagamo me Syadvada
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana

View full book text
Previous | Next

Page 220
________________ १६४ जैनागमों में स्याद्वाद नाया जघन्यतोऽङ्ग लासंख्येयभागादारभ्योत्कर्षत पञ्चानां धनु - शतानामवाप्यमानत्वात् , 'अजहन्नुक्कोसठिइएवि एव चेव' इत्यादि, अजघन्योत्कृष्टस्थितावपि तया वक्तव्यं यथा जघन्यस्थितिसूत्र उत्कृष्ठस्थिति सूत्रे च नवरमय विरोप -जघन्यस्थितिसूत्रे उत्वृष्टस्थितिसूत्रे च स्थित्या तुल्यत्वमभिहित अत्र तु स्वस्थानेऽपि' स्थितावपि चतु स्थानपतित इति वक्तव्यं, समयाधिकदशवर्षसहस्रभ्य प्रारभ्योत्कर्पत समयानत्रयस्त्रिशत्सागरोपमाणामवाप्यमानत्वात् , जघन्यगुणकाल कादिमूत्राणि सुप्रतीतानि नवरं 'जम्स नाणा तस्स अन्नाणा नत्यि'सि यस्य ज्ञानानि तल्या ज्ञानानि न संभवन्तीति यत सम्यगहाटे नानि मिथ्यादृष्टेरज्ञानानि, सम्यगदृष्टित्वं च मिथ्याष्टित्वोपमर्देन भवति मिथ्यादृष्टित्वमपि सम्यग्दृष्टित्वोपमर्दैन भवति, ततो ज्ञानसद्भावेऽज्ञानाभाव एवमजानसद्भावे नानाभाव , तत उक्त –'जहा नाणा तहा अन्नाणावि भाणियव्या, नवर जस्स अन्नाणा तम्म अन्नाणा न सभवति' इतिशेष पाठ सिद्ध । मृलम्-जहन्नोगाह णगााणं भते ! असुरकुमाण केवइया पज्जवा पन्नता ?, गायमा ! अणंता पज्जवा पन्नत्ता, से केपटटेग मवे। एव बुचई जहन्नोगाहरणगाणा अमुरकुमाराणं अणंता पज्जवा पन्नत्ता ?, गोयमा ! जहन्नागाहगए असुरकुमार जहन्नागाह

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289