Book Title: Jainagamo me Syadvada
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana

View full book text
Previous | Next

Page 240
________________ २१४ जैनागमों में स्याद्वाद तत शेपज्ञानदर्शनास भवादाभिनिवोधिक ज्ञानपर्यवैस्तुल्य श्रुतज्ञानपर्ययैर्द्वाभ्यां दशनाभ्या च पदस्थानपतितोक्ता, उत्कृष्टाभिनिवोधिकसूत्रे 'ठिईए तिट्ठा वडिए' इति उत्कृष्ट्राभिनिबोधिकोहि नियमात् संख्येयवर्षायु असंख्येयवर्षायुष तथाभवस्वाभाव्यात् सर्वोत्कृष्टाभिनिवोधिकज्ञानासंभवात्, संख्येयवर्षायुषश्च प्रागुक्तयुक्त े स्थित्या त्रिस्थानपतिता इति, जघन्यावधिसूत्रे उत्कृष्टावधिसूत्रे चावगाहनया त्रिस्थानपतितो वक्तव्य, यत सर्वजधन्योऽवधिर्यथोक्तस्वरूपो मनुष्याणा पारभविको न भवति, किन्तु तद्भवभावी, सोऽपि च पर्याप्तावस्तयां, अपर्याप्तावस्थायां तद्योग्यविशुद्धयभावात् उत्कृष्टोऽप्यवधिर्भावितश्चारित्रिण, ततो जपन्यावधिरुपृष्टावधिर्वाऽवगाहनयात्रिस्थानपतितः, अजघन्योत्कृष्टस्त्ववधि पारभविकोऽपि संभवति ततोऽपर्याप्तावस्थायामपि तस्य संभवात् श्रजघन्योत्कृष्टावधिखगाहनया चतु स्थानपतित, स्थित्या तु जघन्यावधिरुत्कृष्टावधिरजयन्योत्कृष्टावधि त्रिस्थानपतित, असंख्येयवर्षायुपामवघेरसभवान, सख्येयवर्घायुपा च त्रिस्थानपतितत्वात् जघन्यमनः पर्यवज्ञानी उत्कृन्नमन पर्यवज्ञानी अजघन्योत्कृष्टमन पर्यवज्ञानी च स्थित्या त्रियानपतित, चारिविणामेव मन पर्याय ज्ञानमद्भावात्, चारित्रिया च सम्ययवर्षायुष्कत्वात्, केवलज्ञानसूत्रे तु 'ग्रोगाहा चट्टा वडिए' इति केवलसमुहातं प्रतीत्य, तथाहिमुहानगन केवली शेपके वलिभ्योऽसंख्येयगुणाधिकाय 7 >

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289