Book Title: Jainagamo me Syadvada
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana

View full book text
Previous | Next

Page 264
________________ २३६ जैनागमों मे स्याद्वाद ___ 'ते णं भंते । किं संखेज्जा' इत्यादि, ते स्कन्धादयः प्रत्येक कि संख्येया असंख्येया अनन्ता भगवानाह-अन-ताः, एतदेव भावयति–' केणढणं ते | इत्यादि पाठसिद्ध। सम्प्रतिदण्डकक्रमेण परमाणुपुद्गलादीनां पर्यायाश्चिन्तनीयाः, दण्डकक्रमश्चायप्रथमत सामान्येन परमाण्वादयश्चिन्तनीया. तदनन्तर ते एव एकप्रदेशाद्यवगाढा तत एक समयादिस्थितिका तदनन्तरमेकमेकगुणकालकादय ततो जघन्याद्यवगाहनाप्रकारेण तदनन्तरं जघन्य स्थित्यादिभेदेन ततो जघन्यगुणकालकादिक्रमेण तदनन्तर जघन्य प्रदेशादिना भेदेनेति, उक्त च-- 'अणुमाइअोहियाणं खेत्तादिपरससंगयाणं च जहन्नावगाहणाइण चेव जहन्नादिदेसाण ॥१॥" अस्याक्षरगमनिका-प्रथमतोऽण्वादीनां-- परमारवादीनां चिन्ता कर्तव्या, तदनन्तर क्षेत्रादिप्रदेशमङ्गतानां, अत्रादिशब्दातकालभाव' परिग्रह , ततोऽयमर्थ -प्रथमत क्षेत्रप्रदेशैरेकादिभि संगतानां चिन्ता कर्नव्या तदनन्तर कालप्रदेशै -एकादिसमयैस्ततो भावप्रदेश -एकगुणकालकादिभिरिति, तदनन्तर जघन्यावगाहनादीनामिति, अत्रादिशब्देन मध्योत्कृष्टावगाहनाजघन्यमध्यमोत्कृष्ट स्थितिजघन्यमव्योत्कृष्गुणकालकादिवर्णपरिग्रहः, ततो जघन्यादिप्रदेशांन । -- जघन्यप्रदेशानामुत्कृष्टप्रदेशानामजघन्योत्कृष्टप्रदेशानामि ति । बत्र प्रथमत क्रमेण परमाशवादीनां चिन्तां कुर्वन्नाह-'परमागगुपागालाग भने ' दन्यादि, स्थित्या चतु म्यानयतितत्व, परमाणा

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289