________________
जैनागमों मे स्याद्वाद
टीका-'गन्म बक्कमसाणे' ति गर्ने व्युत्क्रासन गर्भ उत्पद्यमान इत्यर्थ 'दपिदियाइ' ति निवृत्युपकरणलक्षणानि, तानि हीन्द्रियपर्याप्तौ सत्या भविष्यन्तीत्यनिन्द्रिय उत्पद्यते, 'भाविं देयाई" त लब्ध्युपयोगलक्षणानि, तानि च ससारिण' सर्वावस्थ भावीनीति। 'ससरीरित्ति सह शरीरेणेति सशरीरी इन्समासान्तभावात् , 'असरीरि'त्ति शरीरवान शरीरी, तन्निषेधादशरीरी 'वक्काइ' ति, व्युत्क्रामति - उत्पद्यत इत्यर्थ । मूलम्-पुरिसे णं मते । कच्छंमि वा १ दहसिवा २ उदगंसि
वा ३ दवियसि वा ४ वलयसि वा ५ नूमंसि वा ६ गहणंमि वा ७ गहणविदुग्गसि वा ८ पव्ययंसि वाह पव्ययविदुग्गसि वा १० वर्ण सि वा ११ वणविदुग्गंसि वा १२ मियवित्तीए मियसंकप्पे मियपणिहाणे मियवहाए गता एए मिएत्तिकाउं अजयरस्स मिस्स वहाए कूडपास उद्दाइ, ततो श मंते ! से पुरिसे कतिकिरिए पणते ?, गायमा ! जाव च ण से पुरिसे कच्छंसि वा १२ जाच कूडपास उदाइ ताव च ण से पुरिसे सिय तिकि० लिय चउ० मिय पव० से कंणहण सिय तिमिय च सिय प०१, गायमा । जे भविए उद्दवणयाए णो वंधणयाए णो मारणयाए तावं च णं से पुरिसे काइयाए अहिगरणियाए पाउमियाए तिहिं किरियाहिं पुटठे, जे मविप उवणयाएवि बंधणयाएवि णो मार