________________
श्री ज्ञाता सूत्र
११७ जितश्च श्रेणिवर्जितस्य द्वौ भदौ अप्रमत्त प्रमत्तश्च, प्रमत्तस्य द्वौ भेदौ, सर्वविरति १, देशविरतिश्च २, देशविरतिदिविध -विरतिपरिगणम १ अघि तिपरिणामश्च २, तत्रावि तिर्द्विविध -अविरतिसम्यकत्वी १ मिथ्यात्वी च २ मिथ्यात्विनो द्वौ भेद-भव्य १ अभव्यश्च २, भव्यो द्विविध -ग्रन्थीभेदी १ ग्रन्थ्यभेदी च, एवं यादृशो जीवो दृश्यते त ताशमेव मन्यते स व्यवहारनय ॥३॥ ऋजु-अवक्र श्रुत ज्ञानमस्ति यस्य स ऋजुमूत्र अथवा अतीतानागतरु पवनपरित्यागेन ऋजु - सरल वर्तमानकालमानयति इति ऋजुस् न , तत्रातीतकालस्तु विनष्ट अनागतश्चानुत्पन्नोऽस्ति दृश्यतेऽपि न प्रायःश 'पवत् कालद्वय न मन्तव्यम् , ततो चर्तमानकालेन भावित भ व सूत्रयति इति ऋजुसूत्रं परिणामग्राही वर्तते, यदा यो जीवो गृही वर्तते परमन्त परिणाम साधुतुल्यस्तदा स जीव. साधुरेव कथ्यते, पुनर्यो जीव. साधुवे. पधारी वर्तते पर मनसि विपयाभिलापयुक्ता. परिणामा चर्तन्ते तदा स जीवोऽविरतिमानी च ॥क्षा शप्यत्ते-यानोश्यते, उच्यते वस्तु अनेनेति शद्ध तेनोपचारान्नयोऽपि शब्द एवोच्यते शब्दनयो ऽपि ऋजुसूत्रन्यसदृशो मन्तव्य एपोऽपि प्रत्युत्पन्नग्राही ऋजुशब्द नयो यदि सही तर्हि तयो के प्रतिभेद ? उच्यते ऋजुसूत्रन्यवादी सामान्यगतार्थं गृहणाति , पर लिङ्गवचनभेद किमपि न करोति , यथा तट पुलिङ्ग , ती वा, तट नपुसकं पर