________________
श्री ज्ञाता सूत्र
हे शुक । अस्माकं धर्म स्पाद्वाढात्मक सप्तनयाश्रितो पर्तते, अपरे धर्मा. प्रत्येकनयाश्रिमा अन सप्तनयाना स्वरूपं शृणु तथा चोक्तमागमे– 'काविहा गया पण्णत्ता, गोयमा ? सत्तमूलनया पएणत्ता तं० जहाणेगमे १ संगहे २ ववहारे ३ उज्जु सुत्ते ४ सद्दे ५ सममिस्टे ६ एभृत ७ इति ।। नाम इति न एकं नैक प्रभूतानीत्यर्थ , नैकै नैर्महासत्वसामान्यविशेषज्ञानैमिमीते मिनोति इति पा नैंकमसामान्यविशेपो नयरूपज्ञानस्तु मन्यते पष्ठमेकगेदैन न मन्यते इत्यर्थ , न विद्यते एको गमो मार्ग सामान्यलक्षणो विशेषजक्षणो वा यस्य स गमिक एव नय सम्यग द्रष्टिवत सामान्यविशेषाभ्यां वस्तु आनयति तस्मादेषो नय सम्यग द्रष्टिनो भवति इति ॥१|| तथा मगह इति भेटानां सह संगृहणाति भेदान् वा सग्रह , स नय समुच येन