Book Title: Jain Satyaprakash 1936 05 SrNo 11 Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad Publisher: Jaindharm Satyaprakash Samiti Ahmedabad View full book textPage 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir passessssssssssssssssssssssssss णमो त्थु णं भगवओ महावीरस्स | सिरि रायनयरमज्झे संमीलिय सव्वसाहुसंमइयं । पत्तं मासियमेयं भव्वाणं मग्गयं विसय ॥१॥ 8 શ્રી જન સત્ય પ્રકાશ પુસ્તક ૧ અંક ૧૧ अण्णाणग्गहदोसगत्थमइणा कुब्वति जे धम्मिए, अक्खेवे खलु तेसिमागमगयं दाउं विसिट्टत्तरं ॥ सोउं तिथ्थयरागमत्थविसए चे भेऽहिलोसा तया, वाइजा प्पवरं पसिद्धजइणं सचप्पयासं मुया ॥ २॥ - વિક્રમ સંવત ૧૯રઃ • જેઠ શુકલા પંચમી વીર સંવત ૨૪૬૨ : સન ૧૯૩૬ મે ૨૫ पर ॥अनेकार्थक-श्री केसरिया स्तोत्रम् ॥ कर्ता-आचार्य महाराज श्रीविजयपद्ममूरिजी ॥ आर्यावृत्तम् ।। सिरिणेमिपायपउमं-पणमिय सिद्धट्ठजोगविहिदक्ख ॥ पहुकेसरियाथुत्तं-रएमि सिरितित्यभद्दयरं ॥ १ ॥ ॥ मालिनीवृत्तम् ॥ अणुवममुहकंति संथुयं वासवेहिं । सयलसुहनियाणं सच्चसंपत्तिगेहं ॥ तिहुयणगय कित्ति-सव्वया पुज्जपायं । पढमनिवइभिक्खुं-आइमं तित्थणाहं ॥२॥ पवरपुरिससीहं सव्वलोयप्पईवं । समहिलसियदाणे कप्परुक्खोवमाणं ॥ पवरखवगसेढी पत्तसुद्धस्सरूवं । विमलपरमनाणण्णायलोयस्सहावं ॥३॥ पयडियवरतत्तसिट्ठलच्छीसमेअं । तिहुयणकयसेवं सिट्ठदेवाहिदेवं ॥ अइसयगणपत्तं जोगखेमप्पवीणं । भवजलनिहिपोयं जच्चसोवण्णकायं ॥४॥ हिअयकमलबोहे भक्खरं सुद्धभासं । विजियदुरियचकं जावयं खीणदोसं ॥ पडिहयसमकम्मं मेइणीए पसिद्धं । विहुयमरणजाई लद्धसंसत्थजोगं ॥ ५ ॥ नयरवरधुलेवामंडणं पुण्णलब्भं । सिवमयलमणंतं संसियं ठाणमिढें ॥ निविडतिमिरणासं जस्स णामं पसत्थं । उसहपहुमहं तं वीयरायं णमामि ॥६॥ For Private And Personal Use OnlyPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46